Declension table of ?citrīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativecitrīyiṣyantī citrīyiṣyantyau citrīyiṣyantyaḥ
Vocativecitrīyiṣyanti citrīyiṣyantyau citrīyiṣyantyaḥ
Accusativecitrīyiṣyantīm citrīyiṣyantyau citrīyiṣyantīḥ
Instrumentalcitrīyiṣyantyā citrīyiṣyantībhyām citrīyiṣyantībhiḥ
Dativecitrīyiṣyantyai citrīyiṣyantībhyām citrīyiṣyantībhyaḥ
Ablativecitrīyiṣyantyāḥ citrīyiṣyantībhyām citrīyiṣyantībhyaḥ
Genitivecitrīyiṣyantyāḥ citrīyiṣyantyoḥ citrīyiṣyantīnām
Locativecitrīyiṣyantyām citrīyiṣyantyoḥ citrīyiṣyantīṣu

Compound citrīyiṣyanti - citrīyiṣyantī -

Adverb -citrīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria