तिङन्तावली चित्र

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमचित्रीयते चित्रीयेते चित्रीयन्ते
मध्यमचित्रीयसे चित्रीयेथे चित्रीयध्वे
उत्तमचित्रीये चित्रीयावहे चित्रीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअचित्रीयत अचित्रीयेताम् अचित्रीयन्त
मध्यमअचित्रीयथाः अचित्रीयेथाम् अचित्रीयध्वम्
उत्तमअचित्रीये अचित्रीयावहि अचित्रीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमचित्रीयेत चित्रीयेयाताम् चित्रीयेरन्
मध्यमचित्रीयेथाः चित्रीयेयाथाम् चित्रीयेध्वम्
उत्तमचित्रीयेय चित्रीयेवहि चित्रीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमचित्रीयताम् चित्रीयेताम् चित्रीयन्ताम्
मध्यमचित्रीयस्व चित्रीयेथाम् चित्रीयध्वम्
उत्तमचित्रीयै चित्रीयावहै चित्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचित्रीयिष्यति चित्रीयिष्यतः चित्रीयिष्यन्ति
मध्यमचित्रीयिष्यसि चित्रीयिष्यथः चित्रीयिष्यथ
उत्तमचित्रीयिष्यामि चित्रीयिष्यावः चित्रीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचित्रीयिष्यते चित्रीयिष्येते चित्रीयिष्यन्ते
मध्यमचित्रीयिष्यसे चित्रीयिष्येथे चित्रीयिष्यध्वे
उत्तमचित्रीयिष्ये चित्रीयिष्यावहे चित्रीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचित्रीयिता चित्रीयितारौ चित्रीयितारः
मध्यमचित्रीयितासि चित्रीयितास्थः चित्रीयितास्थ
उत्तमचित्रीयितास्मि चित्रीयितास्वः चित्रीयितास्मः

कृदन्त

क्त
चित्रित m. n. चित्रिता f.

क्तवतु
चित्रितवत् m. n. चित्रितवती f.

शानच्
चित्रीयमाण m. n. चित्रीयमाणा f.

लुडादेश पर
चित्रीयिष्यत् m. n. चित्रीयिष्यन्ती f.

लुडादेश आत्म
चित्रीयिष्यमाण m. n. चित्रीयिष्यमाणा f.

तव्य
चित्रीयितव्य m. n. चित्रीयितव्या f.

अव्यय

तुमुन्
चित्रीयितुम्

क्त्वा
चित्रीयित्वा

लिट्
चित्रीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria