Conjugation tables of bṛh_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbṛhāmi bṛhāvaḥ bṛhāmaḥ
Secondbṛhasi bṛhathaḥ bṛhatha
Thirdbṛhati bṛhataḥ bṛhanti


PassiveSingularDualPlural
Firstbṛhye bṛhyāvahe bṛhyāmahe
Secondbṛhyase bṛhyethe bṛhyadhve
Thirdbṛhyate bṛhyete bṛhyante


Imperfect

ActiveSingularDualPlural
Firstabṛham abṛhāva abṛhāma
Secondabṛhaḥ abṛhatam abṛhata
Thirdabṛhat abṛhatām abṛhan


PassiveSingularDualPlural
Firstabṛhye abṛhyāvahi abṛhyāmahi
Secondabṛhyathāḥ abṛhyethām abṛhyadhvam
Thirdabṛhyata abṛhyetām abṛhyanta


Optative

ActiveSingularDualPlural
Firstbṛheyam bṛheva bṛhema
Secondbṛheḥ bṛhetam bṛheta
Thirdbṛhet bṛhetām bṛheyuḥ


PassiveSingularDualPlural
Firstbṛhyeya bṛhyevahi bṛhyemahi
Secondbṛhyethāḥ bṛhyeyāthām bṛhyedhvam
Thirdbṛhyeta bṛhyeyātām bṛhyeran


Imperative

ActiveSingularDualPlural
Firstbṛhāṇi bṛhāva bṛhāma
Secondbṛha bṛhatam bṛhata
Thirdbṛhatu bṛhatām bṛhantu


PassiveSingularDualPlural
Firstbṛhyai bṛhyāvahai bṛhyāmahai
Secondbṛhyasva bṛhyethām bṛhyadhvam
Thirdbṛhyatām bṛhyetām bṛhyantām


Future

ActiveSingularDualPlural
Firstbarhiṣyāmi barhiṣyāvaḥ barhiṣyāmaḥ
Secondbarhiṣyasi barhiṣyathaḥ barhiṣyatha
Thirdbarhiṣyati barhiṣyataḥ barhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbarhitāsmi barhitāsvaḥ barhitāsmaḥ
Secondbarhitāsi barhitāsthaḥ barhitāstha
Thirdbarhitā barhitārau barhitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabarha babṛhiva babṛhima
Secondbabarhitha babṛhathuḥ babṛha
Thirdbabarha babṛhatuḥ babṛhuḥ


Benedictive

ActiveSingularDualPlural
Firstbṛhyāsam bṛhyāsva bṛhyāsma
Secondbṛhyāḥ bṛhyāstam bṛhyāsta
Thirdbṛhyāt bṛhyāstām bṛhyāsuḥ

Participles

Past Passive Participle
bṛḍha m. n. bṛḍhā f.

Past Active Participle
bṛḍhavat m. n. bṛḍhavatī f.

Present Active Participle
bṛhat m. n. bṛhantī f.

Present Passive Participle
bṛhyamāṇa m. n. bṛhyamāṇā f.

Future Active Participle
barhiṣyat m. n. barhiṣyantī f.

Future Passive Participle
barhitavya m. n. barhitavyā f.

Future Passive Participle
bṛhya m. n. bṛhyā f.

Future Passive Participle
barhaṇīya m. n. barhaṇīyā f.

Perfect Active Participle
babṛhvas m. n. babṛhuṣī f.

Indeclinable forms

Infinitive
barhitum

Absolutive
bṛḍhvā

Absolutive
barhitvā

Absolutive
-bṛhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria