तिङन्तावली बृह्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबृहति बृहतः बृहन्ति
मध्यमबृहसि बृहथः बृहथ
उत्तमबृहामि बृहावः बृहामः


कर्मणिएकद्विबहु
प्रथमबृह्यते बृह्येते बृह्यन्ते
मध्यमबृह्यसे बृह्येथे बृह्यध्वे
उत्तमबृह्ये बृह्यावहे बृह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबृहत् अबृहताम् अबृहन्
मध्यमअबृहः अबृहतम् अबृहत
उत्तमअबृहम् अबृहाव अबृहाम


कर्मणिएकद्विबहु
प्रथमअबृह्यत अबृह्येताम् अबृह्यन्त
मध्यमअबृह्यथाः अबृह्येथाम् अबृह्यध्वम्
उत्तमअबृह्ये अबृह्यावहि अबृह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबृहेत् बृहेताम् बृहेयुः
मध्यमबृहेः बृहेतम् बृहेत
उत्तमबृहेयम् बृहेव बृहेम


कर्मणिएकद्विबहु
प्रथमबृह्येत बृह्येयाताम् बृह्येरन्
मध्यमबृह्येथाः बृह्येयाथाम् बृह्येध्वम्
उत्तमबृह्येय बृह्येवहि बृह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबृहतु बृहताम् बृहन्तु
मध्यमबृह बृहतम् बृहत
उत्तमबृहाणि बृहाव बृहाम


कर्मणिएकद्विबहु
प्रथमबृह्यताम् बृह्येताम् बृह्यन्ताम्
मध्यमबृह्यस्व बृह्येथाम् बृह्यध्वम्
उत्तमबृह्यै बृह्यावहै बृह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबर्हिष्यति बर्हिष्यतः बर्हिष्यन्ति
मध्यमबर्हिष्यसि बर्हिष्यथः बर्हिष्यथ
उत्तमबर्हिष्यामि बर्हिष्यावः बर्हिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमबर्हिता बर्हितारौ बर्हितारः
मध्यमबर्हितासि बर्हितास्थः बर्हितास्थ
उत्तमबर्हितास्मि बर्हितास्वः बर्हितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबर्ह बबृहतुः बबृहुः
मध्यमबबर्हिथ बबृहथुः बबृह
उत्तमबबर्ह बबृहिव बबृहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबृह्यात् बृह्यास्ताम् बृह्यासुः
मध्यमबृह्याः बृह्यास्तम् बृह्यास्त
उत्तमबृह्यासम् बृह्यास्व बृह्यास्म

कृदन्त

क्त
बृढ m. n. बृढा f.

क्तवतु
बृढवत् m. n. बृढवती f.

शतृ
बृहत् m. n. बृहन्ती f.

शानच् कर्मणि
बृह्यमाण m. n. बृह्यमाणा f.

लुडादेश पर
बर्हिष्यत् m. n. बर्हिष्यन्ती f.

तव्य
बर्हितव्य m. n. बर्हितव्या f.

यत्
बृह्य m. n. बृह्या f.

अनीयर्
बर्हणीय m. n. बर्हणीया f.

लिडादेश पर
बबृह्वस् m. n. बबृहुषी f.

अव्यय

तुमुन्
बर्हितुम्

क्त्वा
बृढ्वा

क्त्वा
बर्हित्वा

ल्यप्
॰बृह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria