Declension table of ?bṛhantī

Deva

FeminineSingularDualPlural
Nominativebṛhantī bṛhantyau bṛhantyaḥ
Vocativebṛhanti bṛhantyau bṛhantyaḥ
Accusativebṛhantīm bṛhantyau bṛhantīḥ
Instrumentalbṛhantyā bṛhantībhyām bṛhantībhiḥ
Dativebṛhantyai bṛhantībhyām bṛhantībhyaḥ
Ablativebṛhantyāḥ bṛhantībhyām bṛhantībhyaḥ
Genitivebṛhantyāḥ bṛhantyoḥ bṛhantīnām
Locativebṛhantyām bṛhantyoḥ bṛhantīṣu

Compound bṛhanti - bṛhantī -

Adverb -bṛhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria