Conjugation tables of am

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstamāmi amāvaḥ amāmaḥ
Secondamasi amathaḥ amatha
Thirdamati amataḥ amanti


PassiveSingularDualPlural
Firstamye amyāvahe amyāmahe
Secondamyase amyethe amyadhve
Thirdamyate amyete amyante


Imperfect

ActiveSingularDualPlural
Firstāmam āmāva āmāma
Secondāmaḥ āmatam āmata
Thirdāmat āmatām āman


PassiveSingularDualPlural
Firstāmye āmyāvahi āmyāmahi
Secondāmyathāḥ āmyethām āmyadhvam
Thirdāmyata āmyetām āmyanta


Optative

ActiveSingularDualPlural
Firstameyam ameva amema
Secondameḥ ametam ameta
Thirdamet ametām ameyuḥ


PassiveSingularDualPlural
Firstamyeya amyevahi amyemahi
Secondamyethāḥ amyeyāthām amyedhvam
Thirdamyeta amyeyātām amyeran


Imperative

ActiveSingularDualPlural
Firstamāni amāva amāma
Secondama amatam amata
Thirdamatu amatām amantu


PassiveSingularDualPlural
Firstamyai amyāvahai amyāmahai
Secondamyasva amyethām amyadhvam
Thirdamyatām amyetām amyantām


Future

ActiveSingularDualPlural
Firstamīṣyāmi amīṣyāvaḥ amīṣyāmaḥ
Secondamīṣyasi amīṣyathaḥ amīṣyatha
Thirdamīṣyati amīṣyataḥ amīṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstamītāsmi amītāsvaḥ amītāsmaḥ
Secondamītāsi amītāsthaḥ amītāstha
Thirdamītā amītārau amītāraḥ


Perfect

ActiveSingularDualPlural
Firstāma āmiva āmima
Secondāmitha āmathuḥ āma
Thirdāma āmatuḥ āmuḥ


Aorist

ActiveSingularDualPlural
Firstāmamam āmamāva āmamāma
Secondāmamaḥ āmamatam āmamata
Thirdāmamat āmamatām āmaman


MiddleSingularDualPlural
Firstāmame āmamāvahi āmamāmahi
Secondāmamathāḥ āmamethām āmamadhvam
Thirdāmamata āmametām āmamanta


Benedictive

ActiveSingularDualPlural
Firstamyāsam amyāsva amyāsma
Secondamyāḥ amyāstam amyāsta
Thirdamyāt amyāstām amyāsuḥ

Participles

Past Passive Participle
amita m. n. amitā f.

Past Passive Participle
ānta m. n. āntā f.

Past Active Participle
āntavat m. n. āntavatī f.

Past Active Participle
amitavat m. n. amitavatī f.

Present Active Participle
amat m. n. amantī f.

Present Passive Participle
amyamāna m. n. amyamānā f.

Future Active Participle
amīṣyat m. n. amīṣyantī f.

Future Passive Participle
amītavya m. n. amītavyā f.

Future Passive Participle
amya m. n. amyā f.

Future Passive Participle
amyanīya m. n. amyanīyā f.

Perfect Active Participle
āmivas m. n. āmuṣī f.

Indeclinable forms

Infinitive
amītum

Absolutive
amitvā

Absolutive
-ānya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstāmayāmi āmayāvaḥ āmayāmaḥ
Secondāmayasi āmayathaḥ āmayatha
Thirdāmayati āmayataḥ āmayanti


MiddleSingularDualPlural
Firstāmaye āmayāvahe āmayāmahe
Secondāmayase āmayethe āmayadhve
Thirdāmayate āmayete āmayante


PassiveSingularDualPlural
Firstāmye āmyāvahe āmyāmahe
Secondāmyase āmyethe āmyadhve
Thirdāmyate āmyete āmyante


Imperfect

ActiveSingularDualPlural
Firstāmayam āmayāva āmayāma
Secondāmayaḥ āmayatam āmayata
Thirdāmayat āmayatām āmayan


MiddleSingularDualPlural
Firstāmaye āmayāvahi āmayāmahi
Secondāmayathāḥ āmayethām āmayadhvam
Thirdāmayata āmayetām āmayanta


PassiveSingularDualPlural
Firstāmye āmyāvahi āmyāmahi
Secondāmyathāḥ āmyethām āmyadhvam
Thirdāmyata āmyetām āmyanta


Optative

ActiveSingularDualPlural
Firstāmayeyam āmayeva āmayema
Secondāmayeḥ āmayetam āmayeta
Thirdāmayet āmayetām āmayeyuḥ


MiddleSingularDualPlural
Firstāmayeya āmayevahi āmayemahi
Secondāmayethāḥ āmayeyāthām āmayedhvam
Thirdāmayeta āmayeyātām āmayeran


PassiveSingularDualPlural
Firstāmyeya āmyevahi āmyemahi
Secondāmyethāḥ āmyeyāthām āmyedhvam
Thirdāmyeta āmyeyātām āmyeran


Imperative

ActiveSingularDualPlural
Firstāmayāni āmayāva āmayāma
Secondāmaya āmayatam āmayata
Thirdāmayatu āmayatām āmayantu


MiddleSingularDualPlural
Firstāmayai āmayāvahai āmayāmahai
Secondāmayasva āmayethām āmayadhvam
Thirdāmayatām āmayetām āmayantām


PassiveSingularDualPlural
Firstāmyai āmyāvahai āmyāmahai
Secondāmyasva āmyethām āmyadhvam
Thirdāmyatām āmyetām āmyantām


Future

ActiveSingularDualPlural
Firstāmayiṣyāmi āmayiṣyāvaḥ āmayiṣyāmaḥ
Secondāmayiṣyasi āmayiṣyathaḥ āmayiṣyatha
Thirdāmayiṣyati āmayiṣyataḥ āmayiṣyanti


MiddleSingularDualPlural
Firstāmayiṣye āmayiṣyāvahe āmayiṣyāmahe
Secondāmayiṣyase āmayiṣyethe āmayiṣyadhve
Thirdāmayiṣyate āmayiṣyete āmayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāmayitāsmi āmayitāsvaḥ āmayitāsmaḥ
Secondāmayitāsi āmayitāsthaḥ āmayitāstha
Thirdāmayitā āmayitārau āmayitāraḥ

Participles

Past Passive Participle
āmita m. n. āmitā f.

Past Active Participle
āmitavat m. n. āmitavatī f.

Present Active Participle
āmayat m. n. āmayantī f.

Present Middle Participle
āmayamāna m. n. āmayamānā f.

Present Passive Participle
āmyamāna m. n. āmyamānā f.

Future Active Participle
āmayiṣyat m. n. āmayiṣyantī f.

Future Middle Participle
āmayiṣyamāṇa m. n. āmayiṣyamāṇā f.

Future Passive Participle
āmya m. n. āmyā f.

Future Passive Participle
āmanīya m. n. āmanīyā f.

Future Passive Participle
āmayitavya m. n. āmayitavyā f.

Indeclinable forms

Infinitive
āmayitum

Absolutive
āmayitvā

Absolutive
-āmya

Periphrastic Perfect
āmayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria