Declension table of ?āmivas

Deva

MasculineSingularDualPlural
Nominativeāmivān āmivāṃsau āmivāṃsaḥ
Vocativeāmivan āmivāṃsau āmivāṃsaḥ
Accusativeāmivāṃsam āmivāṃsau āmuṣaḥ
Instrumentalāmuṣā āmivadbhyām āmivadbhiḥ
Dativeāmuṣe āmivadbhyām āmivadbhyaḥ
Ablativeāmuṣaḥ āmivadbhyām āmivadbhyaḥ
Genitiveāmuṣaḥ āmuṣoḥ āmuṣām
Locativeāmuṣi āmuṣoḥ āmivatsu

Compound āmivat -

Adverb -āmivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria