Declension table of ?āntavatī

Deva

FeminineSingularDualPlural
Nominativeāntavatī āntavatyau āntavatyaḥ
Vocativeāntavati āntavatyau āntavatyaḥ
Accusativeāntavatīm āntavatyau āntavatīḥ
Instrumentalāntavatyā āntavatībhyām āntavatībhiḥ
Dativeāntavatyai āntavatībhyām āntavatībhyaḥ
Ablativeāntavatyāḥ āntavatībhyām āntavatībhyaḥ
Genitiveāntavatyāḥ āntavatyoḥ āntavatīnām
Locativeāntavatyām āntavatyoḥ āntavatīṣu

Compound āntavati - āntavatī -

Adverb -āntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria