Conjugation tables of ?śūr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśūrayāmi śūrayāvaḥ śūrayāmaḥ
Secondśūrayasi śūrayathaḥ śūrayatha
Thirdśūrayati śūrayataḥ śūrayanti


MiddleSingularDualPlural
Firstśūraye śūrayāvahe śūrayāmahe
Secondśūrayase śūrayethe śūrayadhve
Thirdśūrayate śūrayete śūrayante


PassiveSingularDualPlural
Firstśūrye śūryāvahe śūryāmahe
Secondśūryase śūryethe śūryadhve
Thirdśūryate śūryete śūryante


Imperfect

ActiveSingularDualPlural
Firstaśūrayam aśūrayāva aśūrayāma
Secondaśūrayaḥ aśūrayatam aśūrayata
Thirdaśūrayat aśūrayatām aśūrayan


MiddleSingularDualPlural
Firstaśūraye aśūrayāvahi aśūrayāmahi
Secondaśūrayathāḥ aśūrayethām aśūrayadhvam
Thirdaśūrayata aśūrayetām aśūrayanta


PassiveSingularDualPlural
Firstaśūrye aśūryāvahi aśūryāmahi
Secondaśūryathāḥ aśūryethām aśūryadhvam
Thirdaśūryata aśūryetām aśūryanta


Optative

ActiveSingularDualPlural
Firstśūrayeyam śūrayeva śūrayema
Secondśūrayeḥ śūrayetam śūrayeta
Thirdśūrayet śūrayetām śūrayeyuḥ


MiddleSingularDualPlural
Firstśūrayeya śūrayevahi śūrayemahi
Secondśūrayethāḥ śūrayeyāthām śūrayedhvam
Thirdśūrayeta śūrayeyātām śūrayeran


PassiveSingularDualPlural
Firstśūryeya śūryevahi śūryemahi
Secondśūryethāḥ śūryeyāthām śūryedhvam
Thirdśūryeta śūryeyātām śūryeran


Imperative

ActiveSingularDualPlural
Firstśūrayāṇi śūrayāva śūrayāma
Secondśūraya śūrayatam śūrayata
Thirdśūrayatu śūrayatām śūrayantu


MiddleSingularDualPlural
Firstśūrayai śūrayāvahai śūrayāmahai
Secondśūrayasva śūrayethām śūrayadhvam
Thirdśūrayatām śūrayetām śūrayantām


PassiveSingularDualPlural
Firstśūryai śūryāvahai śūryāmahai
Secondśūryasva śūryethām śūryadhvam
Thirdśūryatām śūryetām śūryantām


Future

ActiveSingularDualPlural
Firstśūrayiṣyāmi śūrayiṣyāvaḥ śūrayiṣyāmaḥ
Secondśūrayiṣyasi śūrayiṣyathaḥ śūrayiṣyatha
Thirdśūrayiṣyati śūrayiṣyataḥ śūrayiṣyanti


MiddleSingularDualPlural
Firstśūrayiṣye śūrayiṣyāvahe śūrayiṣyāmahe
Secondśūrayiṣyase śūrayiṣyethe śūrayiṣyadhve
Thirdśūrayiṣyate śūrayiṣyete śūrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśūrayitāsmi śūrayitāsvaḥ śūrayitāsmaḥ
Secondśūrayitāsi śūrayitāsthaḥ śūrayitāstha
Thirdśūrayitā śūrayitārau śūrayitāraḥ

Participles

Past Passive Participle
śūrita m. n. śūritā f.

Past Active Participle
śūritavat m. n. śūritavatī f.

Present Active Participle
śūrayat m. n. śūrayantī f.

Present Middle Participle
śūrayamāṇa m. n. śūrayamāṇā f.

Present Passive Participle
śūryamāṇa m. n. śūryamāṇā f.

Future Active Participle
śūrayiṣyat m. n. śūrayiṣyantī f.

Future Middle Participle
śūrayiṣyamāṇa m. n. śūrayiṣyamāṇā f.

Future Passive Participle
śūrayitavya m. n. śūrayitavyā f.

Future Passive Participle
śūrya m. n. śūryā f.

Future Passive Participle
śūraṇīya m. n. śūraṇīyā f.

Indeclinable forms

Infinitive
śūrayitum

Absolutive
śūrayitvā

Absolutive
-śūrya

Periphrastic Perfect
śūrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria