Declension table of ?śūritavatī

Deva

FeminineSingularDualPlural
Nominativeśūritavatī śūritavatyau śūritavatyaḥ
Vocativeśūritavati śūritavatyau śūritavatyaḥ
Accusativeśūritavatīm śūritavatyau śūritavatīḥ
Instrumentalśūritavatyā śūritavatībhyām śūritavatībhiḥ
Dativeśūritavatyai śūritavatībhyām śūritavatībhyaḥ
Ablativeśūritavatyāḥ śūritavatībhyām śūritavatībhyaḥ
Genitiveśūritavatyāḥ śūritavatyoḥ śūritavatīnām
Locativeśūritavatyām śūritavatyoḥ śūritavatīṣu

Compound śūritavati - śūritavatī -

Adverb -śūritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria