Declension table of ?śūrita

Deva

NeuterSingularDualPlural
Nominativeśūritam śūrite śūritāni
Vocativeśūrita śūrite śūritāni
Accusativeśūritam śūrite śūritāni
Instrumentalśūritena śūritābhyām śūritaiḥ
Dativeśūritāya śūritābhyām śūritebhyaḥ
Ablativeśūritāt śūritābhyām śūritebhyaḥ
Genitiveśūritasya śūritayoḥ śūritānām
Locativeśūrite śūritayoḥ śūriteṣu

Compound śūrita -

Adverb -śūritam -śūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria