Declension table of ?śūrayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśūrayiṣyamāṇaḥ śūrayiṣyamāṇau śūrayiṣyamāṇāḥ
Vocativeśūrayiṣyamāṇa śūrayiṣyamāṇau śūrayiṣyamāṇāḥ
Accusativeśūrayiṣyamāṇam śūrayiṣyamāṇau śūrayiṣyamāṇān
Instrumentalśūrayiṣyamāṇena śūrayiṣyamāṇābhyām śūrayiṣyamāṇaiḥ śūrayiṣyamāṇebhiḥ
Dativeśūrayiṣyamāṇāya śūrayiṣyamāṇābhyām śūrayiṣyamāṇebhyaḥ
Ablativeśūrayiṣyamāṇāt śūrayiṣyamāṇābhyām śūrayiṣyamāṇebhyaḥ
Genitiveśūrayiṣyamāṇasya śūrayiṣyamāṇayoḥ śūrayiṣyamāṇānām
Locativeśūrayiṣyamāṇe śūrayiṣyamāṇayoḥ śūrayiṣyamāṇeṣu

Compound śūrayiṣyamāṇa -

Adverb -śūrayiṣyamāṇam -śūrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria