Conjugation tables of ?śuk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśokāmi śokāvaḥ śokāmaḥ
Secondśokasi śokathaḥ śokatha
Thirdśokati śokataḥ śokanti


MiddleSingularDualPlural
Firstśoke śokāvahe śokāmahe
Secondśokase śokethe śokadhve
Thirdśokate śokete śokante


PassiveSingularDualPlural
Firstśukye śukyāvahe śukyāmahe
Secondśukyase śukyethe śukyadhve
Thirdśukyate śukyete śukyante


Imperfect

ActiveSingularDualPlural
Firstaśokam aśokāva aśokāma
Secondaśokaḥ aśokatam aśokata
Thirdaśokat aśokatām aśokan


MiddleSingularDualPlural
Firstaśoke aśokāvahi aśokāmahi
Secondaśokathāḥ aśokethām aśokadhvam
Thirdaśokata aśoketām aśokanta


PassiveSingularDualPlural
Firstaśukye aśukyāvahi aśukyāmahi
Secondaśukyathāḥ aśukyethām aśukyadhvam
Thirdaśukyata aśukyetām aśukyanta


Optative

ActiveSingularDualPlural
Firstśokeyam śokeva śokema
Secondśokeḥ śoketam śoketa
Thirdśoket śoketām śokeyuḥ


MiddleSingularDualPlural
Firstśokeya śokevahi śokemahi
Secondśokethāḥ śokeyāthām śokedhvam
Thirdśoketa śokeyātām śokeran


PassiveSingularDualPlural
Firstśukyeya śukyevahi śukyemahi
Secondśukyethāḥ śukyeyāthām śukyedhvam
Thirdśukyeta śukyeyātām śukyeran


Imperative

ActiveSingularDualPlural
Firstśokāni śokāva śokāma
Secondśoka śokatam śokata
Thirdśokatu śokatām śokantu


MiddleSingularDualPlural
Firstśokai śokāvahai śokāmahai
Secondśokasva śokethām śokadhvam
Thirdśokatām śoketām śokantām


PassiveSingularDualPlural
Firstśukyai śukyāvahai śukyāmahai
Secondśukyasva śukyethām śukyadhvam
Thirdśukyatām śukyetām śukyantām


Future

ActiveSingularDualPlural
Firstśokiṣyāmi śokiṣyāvaḥ śokiṣyāmaḥ
Secondśokiṣyasi śokiṣyathaḥ śokiṣyatha
Thirdśokiṣyati śokiṣyataḥ śokiṣyanti


MiddleSingularDualPlural
Firstśokiṣye śokiṣyāvahe śokiṣyāmahe
Secondśokiṣyase śokiṣyethe śokiṣyadhve
Thirdśokiṣyate śokiṣyete śokiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśokitāsmi śokitāsvaḥ śokitāsmaḥ
Secondśokitāsi śokitāsthaḥ śokitāstha
Thirdśokitā śokitārau śokitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśoka śuśukiva śuśukima
Secondśuśokitha śuśukathuḥ śuśuka
Thirdśuśoka śuśukatuḥ śuśukuḥ


MiddleSingularDualPlural
Firstśuśuke śuśukivahe śuśukimahe
Secondśuśukiṣe śuśukāthe śuśukidhve
Thirdśuśuke śuśukāte śuśukire


Benedictive

ActiveSingularDualPlural
Firstśukyāsam śukyāsva śukyāsma
Secondśukyāḥ śukyāstam śukyāsta
Thirdśukyāt śukyāstām śukyāsuḥ

Participles

Past Passive Participle
śukta m. n. śuktā f.

Past Active Participle
śuktavat m. n. śuktavatī f.

Present Active Participle
śokat m. n. śokantī f.

Present Middle Participle
śokamāna m. n. śokamānā f.

Present Passive Participle
śukyamāna m. n. śukyamānā f.

Future Active Participle
śokiṣyat m. n. śokiṣyantī f.

Future Middle Participle
śokiṣyamāṇa m. n. śokiṣyamāṇā f.

Future Passive Participle
śokitavya m. n. śokitavyā f.

Future Passive Participle
śokya m. n. śokyā f.

Future Passive Participle
śokanīya m. n. śokanīyā f.

Perfect Active Participle
śuśukvas m. n. śuśukuṣī f.

Perfect Middle Participle
śuśukāna m. n. śuśukānā f.

Indeclinable forms

Infinitive
śokitum

Absolutive
śuktvā

Absolutive
-śukya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria