Declension table of ?śokitavya

Deva

NeuterSingularDualPlural
Nominativeśokitavyam śokitavye śokitavyāni
Vocativeśokitavya śokitavye śokitavyāni
Accusativeśokitavyam śokitavye śokitavyāni
Instrumentalśokitavyena śokitavyābhyām śokitavyaiḥ
Dativeśokitavyāya śokitavyābhyām śokitavyebhyaḥ
Ablativeśokitavyāt śokitavyābhyām śokitavyebhyaḥ
Genitiveśokitavyasya śokitavyayoḥ śokitavyānām
Locativeśokitavye śokitavyayoḥ śokitavyeṣu

Compound śokitavya -

Adverb -śokitavyam -śokitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria