Declension table of ?śuśukuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśukuṣī śuśukuṣyau śuśukuṣyaḥ
Vocativeśuśukuṣi śuśukuṣyau śuśukuṣyaḥ
Accusativeśuśukuṣīm śuśukuṣyau śuśukuṣīḥ
Instrumentalśuśukuṣyā śuśukuṣībhyām śuśukuṣībhiḥ
Dativeśuśukuṣyai śuśukuṣībhyām śuśukuṣībhyaḥ
Ablativeśuśukuṣyāḥ śuśukuṣībhyām śuśukuṣībhyaḥ
Genitiveśuśukuṣyāḥ śuśukuṣyoḥ śuśukuṣīṇām
Locativeśuśukuṣyām śuśukuṣyoḥ śuśukuṣīṣu

Compound śuśukuṣi - śuśukuṣī -

Adverb -śuśukuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria