Declension table of ?śokat

Deva

MasculineSingularDualPlural
Nominativeśokan śokantau śokantaḥ
Vocativeśokan śokantau śokantaḥ
Accusativeśokantam śokantau śokataḥ
Instrumentalśokatā śokadbhyām śokadbhiḥ
Dativeśokate śokadbhyām śokadbhyaḥ
Ablativeśokataḥ śokadbhyām śokadbhyaḥ
Genitiveśokataḥ śokatoḥ śokatām
Locativeśokati śokatoḥ śokatsu

Compound śokat -

Adverb -śokantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria