Conjugation tables of vīj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvījāmi vījāvaḥ vījāmaḥ
Secondvījasi vījathaḥ vījatha
Thirdvījati vījataḥ vījanti


MiddleSingularDualPlural
Firstvīje vījāvahe vījāmahe
Secondvījase vījethe vījadhve
Thirdvījate vījete vījante


PassiveSingularDualPlural
Firstvījye vījyāvahe vījyāmahe
Secondvījyase vījyethe vījyadhve
Thirdvījyate vījyete vījyante


Imperfect

ActiveSingularDualPlural
Firstavījam avījāva avījāma
Secondavījaḥ avījatam avījata
Thirdavījat avījatām avījan


MiddleSingularDualPlural
Firstavīje avījāvahi avījāmahi
Secondavījathāḥ avījethām avījadhvam
Thirdavījata avījetām avījanta


PassiveSingularDualPlural
Firstavījye avījyāvahi avījyāmahi
Secondavījyathāḥ avījyethām avījyadhvam
Thirdavījyata avījyetām avījyanta


Optative

ActiveSingularDualPlural
Firstvījeyam vījeva vījema
Secondvījeḥ vījetam vījeta
Thirdvījet vījetām vījeyuḥ


MiddleSingularDualPlural
Firstvījeya vījevahi vījemahi
Secondvījethāḥ vījeyāthām vījedhvam
Thirdvījeta vījeyātām vījeran


PassiveSingularDualPlural
Firstvījyeya vījyevahi vījyemahi
Secondvījyethāḥ vījyeyāthām vījyedhvam
Thirdvījyeta vījyeyātām vījyeran


Imperative

ActiveSingularDualPlural
Firstvījāni vījāva vījāma
Secondvīja vījatam vījata
Thirdvījatu vījatām vījantu


MiddleSingularDualPlural
Firstvījai vījāvahai vījāmahai
Secondvījasva vījethām vījadhvam
Thirdvījatām vījetām vījantām


PassiveSingularDualPlural
Firstvījyai vījyāvahai vījyāmahai
Secondvījyasva vījyethām vījyadhvam
Thirdvījyatām vījyetām vījyantām


Future

ActiveSingularDualPlural
Firstvījiṣyāmi vījiṣyāvaḥ vījiṣyāmaḥ
Secondvījiṣyasi vījiṣyathaḥ vījiṣyatha
Thirdvījiṣyati vījiṣyataḥ vījiṣyanti


MiddleSingularDualPlural
Firstvījiṣye vījiṣyāvahe vījiṣyāmahe
Secondvījiṣyase vījiṣyethe vījiṣyadhve
Thirdvījiṣyate vījiṣyete vījiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvījitāsmi vījitāsvaḥ vījitāsmaḥ
Secondvījitāsi vījitāsthaḥ vījitāstha
Thirdvījitā vījitārau vījitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivīja vivījiva vivījima
Secondvivījitha vivījathuḥ vivīja
Thirdvivīja vivījatuḥ vivījuḥ


MiddleSingularDualPlural
Firstvivīje vivījivahe vivījimahe
Secondvivījiṣe vivījāthe vivījidhve
Thirdvivīje vivījāte vivījire


Benedictive

ActiveSingularDualPlural
Firstvījyāsam vījyāsva vījyāsma
Secondvījyāḥ vījyāstam vījyāsta
Thirdvījyāt vījyāstām vījyāsuḥ

Participles

Past Passive Participle
vīkta m. n. vīktā f.

Past Active Participle
vīktavat m. n. vīktavatī f.

Present Active Participle
vījat m. n. vījantī f.

Present Middle Participle
vījamāna m. n. vījamānā f.

Present Passive Participle
vījyamāna m. n. vījyamānā f.

Future Active Participle
vījiṣyat m. n. vījiṣyantī f.

Future Middle Participle
vījiṣyamāṇa m. n. vījiṣyamāṇā f.

Future Passive Participle
vījitavya m. n. vījitavyā f.

Future Passive Participle
vīgya m. n. vīgyā f.

Future Passive Participle
vījanīya m. n. vījanīyā f.

Perfect Active Participle
vivījvas m. n. vivījuṣī f.

Perfect Middle Participle
vivījāna m. n. vivījānā f.

Indeclinable forms

Infinitive
vījitum

Absolutive
vīktvā

Absolutive
-vījya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria