Declension table of ?vījitavyā

Deva

FeminineSingularDualPlural
Nominativevījitavyā vījitavye vījitavyāḥ
Vocativevījitavye vījitavye vījitavyāḥ
Accusativevījitavyām vījitavye vījitavyāḥ
Instrumentalvījitavyayā vījitavyābhyām vījitavyābhiḥ
Dativevījitavyāyai vījitavyābhyām vījitavyābhyaḥ
Ablativevījitavyāyāḥ vījitavyābhyām vījitavyābhyaḥ
Genitivevījitavyāyāḥ vījitavyayoḥ vījitavyānām
Locativevījitavyāyām vījitavyayoḥ vījitavyāsu

Adverb -vījitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria