Declension table of ?vīktā

Deva

FeminineSingularDualPlural
Nominativevīktā vīkte vīktāḥ
Vocativevīkte vīkte vīktāḥ
Accusativevīktām vīkte vīktāḥ
Instrumentalvīktayā vīktābhyām vīktābhiḥ
Dativevīktāyai vīktābhyām vīktābhyaḥ
Ablativevīktāyāḥ vīktābhyām vīktābhyaḥ
Genitivevīktāyāḥ vīktayoḥ vīktānām
Locativevīktāyām vīktayoḥ vīktāsu

Adverb -vīktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria