Declension table of ?vījat

Deva

MasculineSingularDualPlural
Nominativevījan vījantau vījantaḥ
Vocativevījan vījantau vījantaḥ
Accusativevījantam vījantau vījataḥ
Instrumentalvījatā vījadbhyām vījadbhiḥ
Dativevījate vījadbhyām vījadbhyaḥ
Ablativevījataḥ vījadbhyām vījadbhyaḥ
Genitivevījataḥ vījatoḥ vījatām
Locativevījati vījatoḥ vījatsu

Compound vījat -

Adverb -vījantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria