Conjugation tables of ?taṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaṭāmi taṭāvaḥ taṭāmaḥ
Secondtaṭasi taṭathaḥ taṭatha
Thirdtaṭati taṭataḥ taṭanti


MiddleSingularDualPlural
Firsttaṭe taṭāvahe taṭāmahe
Secondtaṭase taṭethe taṭadhve
Thirdtaṭate taṭete taṭante


PassiveSingularDualPlural
Firsttaṭye taṭyāvahe taṭyāmahe
Secondtaṭyase taṭyethe taṭyadhve
Thirdtaṭyate taṭyete taṭyante


Imperfect

ActiveSingularDualPlural
Firstataṭam ataṭāva ataṭāma
Secondataṭaḥ ataṭatam ataṭata
Thirdataṭat ataṭatām ataṭan


MiddleSingularDualPlural
Firstataṭe ataṭāvahi ataṭāmahi
Secondataṭathāḥ ataṭethām ataṭadhvam
Thirdataṭata ataṭetām ataṭanta


PassiveSingularDualPlural
Firstataṭye ataṭyāvahi ataṭyāmahi
Secondataṭyathāḥ ataṭyethām ataṭyadhvam
Thirdataṭyata ataṭyetām ataṭyanta


Optative

ActiveSingularDualPlural
Firsttaṭeyam taṭeva taṭema
Secondtaṭeḥ taṭetam taṭeta
Thirdtaṭet taṭetām taṭeyuḥ


MiddleSingularDualPlural
Firsttaṭeya taṭevahi taṭemahi
Secondtaṭethāḥ taṭeyāthām taṭedhvam
Thirdtaṭeta taṭeyātām taṭeran


PassiveSingularDualPlural
Firsttaṭyeya taṭyevahi taṭyemahi
Secondtaṭyethāḥ taṭyeyāthām taṭyedhvam
Thirdtaṭyeta taṭyeyātām taṭyeran


Imperative

ActiveSingularDualPlural
Firsttaṭāni taṭāva taṭāma
Secondtaṭa taṭatam taṭata
Thirdtaṭatu taṭatām taṭantu


MiddleSingularDualPlural
Firsttaṭai taṭāvahai taṭāmahai
Secondtaṭasva taṭethām taṭadhvam
Thirdtaṭatām taṭetām taṭantām


PassiveSingularDualPlural
Firsttaṭyai taṭyāvahai taṭyāmahai
Secondtaṭyasva taṭyethām taṭyadhvam
Thirdtaṭyatām taṭyetām taṭyantām


Future

ActiveSingularDualPlural
Firsttaṭiṣyāmi taṭiṣyāvaḥ taṭiṣyāmaḥ
Secondtaṭiṣyasi taṭiṣyathaḥ taṭiṣyatha
Thirdtaṭiṣyati taṭiṣyataḥ taṭiṣyanti


MiddleSingularDualPlural
Firsttaṭiṣye taṭiṣyāvahe taṭiṣyāmahe
Secondtaṭiṣyase taṭiṣyethe taṭiṣyadhve
Thirdtaṭiṣyate taṭiṣyete taṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaṭitāsmi taṭitāsvaḥ taṭitāsmaḥ
Secondtaṭitāsi taṭitāsthaḥ taṭitāstha
Thirdtaṭitā taṭitārau taṭitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāṭa tataṭa teṭiva teṭima
Secondteṭitha tataṭṭha teṭathuḥ teṭa
Thirdtatāṭa teṭatuḥ teṭuḥ


MiddleSingularDualPlural
Firstteṭe teṭivahe teṭimahe
Secondteṭiṣe teṭāthe teṭidhve
Thirdteṭe teṭāte teṭire


Benedictive

ActiveSingularDualPlural
Firsttaṭyāsam taṭyāsva taṭyāsma
Secondtaṭyāḥ taṭyāstam taṭyāsta
Thirdtaṭyāt taṭyāstām taṭyāsuḥ

Participles

Past Passive Participle
taṭṭa m. n. taṭṭā f.

Past Active Participle
taṭṭavat m. n. taṭṭavatī f.

Present Active Participle
taṭat m. n. taṭantī f.

Present Middle Participle
taṭamāna m. n. taṭamānā f.

Present Passive Participle
taṭyamāna m. n. taṭyamānā f.

Future Active Participle
taṭiṣyat m. n. taṭiṣyantī f.

Future Middle Participle
taṭiṣyamāṇa m. n. taṭiṣyamāṇā f.

Future Passive Participle
taṭitavya m. n. taṭitavyā f.

Future Passive Participle
tāṭya m. n. tāṭyā f.

Future Passive Participle
taṭanīya m. n. taṭanīyā f.

Perfect Active Participle
teṭivas m. n. teṭuṣī f.

Perfect Middle Participle
teṭāna m. n. teṭānā f.

Indeclinable forms

Infinitive
taṭitum

Absolutive
taṭṭvā

Absolutive
-taṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria