Declension table of ?taṭṭavat

Deva

NeuterSingularDualPlural
Nominativetaṭṭavat taṭṭavantī taṭṭavatī taṭṭavanti
Vocativetaṭṭavat taṭṭavantī taṭṭavatī taṭṭavanti
Accusativetaṭṭavat taṭṭavantī taṭṭavatī taṭṭavanti
Instrumentaltaṭṭavatā taṭṭavadbhyām taṭṭavadbhiḥ
Dativetaṭṭavate taṭṭavadbhyām taṭṭavadbhyaḥ
Ablativetaṭṭavataḥ taṭṭavadbhyām taṭṭavadbhyaḥ
Genitivetaṭṭavataḥ taṭṭavatoḥ taṭṭavatām
Locativetaṭṭavati taṭṭavatoḥ taṭṭavatsu

Adverb -taṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria