Declension table of ?taṭanīya

Deva

MasculineSingularDualPlural
Nominativetaṭanīyaḥ taṭanīyau taṭanīyāḥ
Vocativetaṭanīya taṭanīyau taṭanīyāḥ
Accusativetaṭanīyam taṭanīyau taṭanīyān
Instrumentaltaṭanīyena taṭanīyābhyām taṭanīyaiḥ taṭanīyebhiḥ
Dativetaṭanīyāya taṭanīyābhyām taṭanīyebhyaḥ
Ablativetaṭanīyāt taṭanīyābhyām taṭanīyebhyaḥ
Genitivetaṭanīyasya taṭanīyayoḥ taṭanīyānām
Locativetaṭanīye taṭanīyayoḥ taṭanīyeṣu

Compound taṭanīya -

Adverb -taṭanīyam -taṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria