तिङन्तावली ?तट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतटति तटतः तटन्ति
मध्यमतटसि तटथः तटथ
उत्तमतटामि तटावः तटामः


आत्मनेपदेएकद्विबहु
प्रथमतटते तटेते तटन्ते
मध्यमतटसे तटेथे तटध्वे
उत्तमतटे तटावहे तटामहे


कर्मणिएकद्विबहु
प्रथमतट्यते तट्येते तट्यन्ते
मध्यमतट्यसे तट्येथे तट्यध्वे
उत्तमतट्ये तट्यावहे तट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतटत् अतटताम् अतटन्
मध्यमअतटः अतटतम् अतटत
उत्तमअतटम् अतटाव अतटाम


आत्मनेपदेएकद्विबहु
प्रथमअतटत अतटेताम् अतटन्त
मध्यमअतटथाः अतटेथाम् अतटध्वम्
उत्तमअतटे अतटावहि अतटामहि


कर्मणिएकद्विबहु
प्रथमअतट्यत अतट्येताम् अतट्यन्त
मध्यमअतट्यथाः अतट्येथाम् अतट्यध्वम्
उत्तमअतट्ये अतट्यावहि अतट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतटेत् तटेताम् तटेयुः
मध्यमतटेः तटेतम् तटेत
उत्तमतटेयम् तटेव तटेम


आत्मनेपदेएकद्विबहु
प्रथमतटेत तटेयाताम् तटेरन्
मध्यमतटेथाः तटेयाथाम् तटेध्वम्
उत्तमतटेय तटेवहि तटेमहि


कर्मणिएकद्विबहु
प्रथमतट्येत तट्येयाताम् तट्येरन्
मध्यमतट्येथाः तट्येयाथाम् तट्येध्वम्
उत्तमतट्येय तट्येवहि तट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतटतु तटताम् तटन्तु
मध्यमतट तटतम् तटत
उत्तमतटानि तटाव तटाम


आत्मनेपदेएकद्विबहु
प्रथमतटताम् तटेताम् तटन्ताम्
मध्यमतटस्व तटेथाम् तटध्वम्
उत्तमतटै तटावहै तटामहै


कर्मणिएकद्विबहु
प्रथमतट्यताम् तट्येताम् तट्यन्ताम्
मध्यमतट्यस्व तट्येथाम् तट्यध्वम्
उत्तमतट्यै तट्यावहै तट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतटिष्यति तटिष्यतः तटिष्यन्ति
मध्यमतटिष्यसि तटिष्यथः तटिष्यथ
उत्तमतटिष्यामि तटिष्यावः तटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतटिष्यते तटिष्येते तटिष्यन्ते
मध्यमतटिष्यसे तटिष्येथे तटिष्यध्वे
उत्तमतटिष्ये तटिष्यावहे तटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतटिता तटितारौ तटितारः
मध्यमतटितासि तटितास्थः तटितास्थ
उत्तमतटितास्मि तटितास्वः तटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतताट तेटतुः तेटुः
मध्यमतेटिथ ततट्ठ तेटथुः तेट
उत्तमतताट ततट तेटिव तेटिम


आत्मनेपदेएकद्विबहु
प्रथमतेटे तेटाते तेटिरे
मध्यमतेटिषे तेटाथे तेटिध्वे
उत्तमतेटे तेटिवहे तेटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतट्यात् तट्यास्ताम् तट्यासुः
मध्यमतट्याः तट्यास्तम् तट्यास्त
उत्तमतट्यासम् तट्यास्व तट्यास्म

कृदन्त

क्त
तट्ट m. n. तट्टा f.

क्तवतु
तट्टवत् m. n. तट्टवती f.

शतृ
तटत् m. n. तटन्ती f.

शानच्
तटमान m. n. तटमाना f.

शानच् कर्मणि
तट्यमान m. n. तट्यमाना f.

लुडादेश पर
तटिष्यत् m. n. तटिष्यन्ती f.

लुडादेश आत्म
तटिष्यमाण m. n. तटिष्यमाणा f.

तव्य
तटितव्य m. n. तटितव्या f.

यत्
ताट्य m. n. ताट्या f.

अनीयर्
तटनीय m. n. तटनीया f.

लिडादेश पर
तेटिवस् m. n. तेटुषी f.

लिडादेश आत्म
तेटान m. n. तेटाना f.

अव्यय

तुमुन्
तटितुम्

क्त्वा
तट्ट्वा

ल्यप्
॰तट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria