Conjugation tables of ?saṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṭṭayāmi saṭṭayāvaḥ saṭṭayāmaḥ
Secondsaṭṭayasi saṭṭayathaḥ saṭṭayatha
Thirdsaṭṭayati saṭṭayataḥ saṭṭayanti


MiddleSingularDualPlural
Firstsaṭṭaye saṭṭayāvahe saṭṭayāmahe
Secondsaṭṭayase saṭṭayethe saṭṭayadhve
Thirdsaṭṭayate saṭṭayete saṭṭayante


PassiveSingularDualPlural
Firstsaṭṭye saṭṭyāvahe saṭṭyāmahe
Secondsaṭṭyase saṭṭyethe saṭṭyadhve
Thirdsaṭṭyate saṭṭyete saṭṭyante


Imperfect

ActiveSingularDualPlural
Firstasaṭṭayam asaṭṭayāva asaṭṭayāma
Secondasaṭṭayaḥ asaṭṭayatam asaṭṭayata
Thirdasaṭṭayat asaṭṭayatām asaṭṭayan


MiddleSingularDualPlural
Firstasaṭṭaye asaṭṭayāvahi asaṭṭayāmahi
Secondasaṭṭayathāḥ asaṭṭayethām asaṭṭayadhvam
Thirdasaṭṭayata asaṭṭayetām asaṭṭayanta


PassiveSingularDualPlural
Firstasaṭṭye asaṭṭyāvahi asaṭṭyāmahi
Secondasaṭṭyathāḥ asaṭṭyethām asaṭṭyadhvam
Thirdasaṭṭyata asaṭṭyetām asaṭṭyanta


Optative

ActiveSingularDualPlural
Firstsaṭṭayeyam saṭṭayeva saṭṭayema
Secondsaṭṭayeḥ saṭṭayetam saṭṭayeta
Thirdsaṭṭayet saṭṭayetām saṭṭayeyuḥ


MiddleSingularDualPlural
Firstsaṭṭayeya saṭṭayevahi saṭṭayemahi
Secondsaṭṭayethāḥ saṭṭayeyāthām saṭṭayedhvam
Thirdsaṭṭayeta saṭṭayeyātām saṭṭayeran


PassiveSingularDualPlural
Firstsaṭṭyeya saṭṭyevahi saṭṭyemahi
Secondsaṭṭyethāḥ saṭṭyeyāthām saṭṭyedhvam
Thirdsaṭṭyeta saṭṭyeyātām saṭṭyeran


Imperative

ActiveSingularDualPlural
Firstsaṭṭayāni saṭṭayāva saṭṭayāma
Secondsaṭṭaya saṭṭayatam saṭṭayata
Thirdsaṭṭayatu saṭṭayatām saṭṭayantu


MiddleSingularDualPlural
Firstsaṭṭayai saṭṭayāvahai saṭṭayāmahai
Secondsaṭṭayasva saṭṭayethām saṭṭayadhvam
Thirdsaṭṭayatām saṭṭayetām saṭṭayantām


PassiveSingularDualPlural
Firstsaṭṭyai saṭṭyāvahai saṭṭyāmahai
Secondsaṭṭyasva saṭṭyethām saṭṭyadhvam
Thirdsaṭṭyatām saṭṭyetām saṭṭyantām


Future

ActiveSingularDualPlural
Firstsaṭṭayiṣyāmi saṭṭayiṣyāvaḥ saṭṭayiṣyāmaḥ
Secondsaṭṭayiṣyasi saṭṭayiṣyathaḥ saṭṭayiṣyatha
Thirdsaṭṭayiṣyati saṭṭayiṣyataḥ saṭṭayiṣyanti


MiddleSingularDualPlural
Firstsaṭṭayiṣye saṭṭayiṣyāvahe saṭṭayiṣyāmahe
Secondsaṭṭayiṣyase saṭṭayiṣyethe saṭṭayiṣyadhve
Thirdsaṭṭayiṣyate saṭṭayiṣyete saṭṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṭṭayitāsmi saṭṭayitāsvaḥ saṭṭayitāsmaḥ
Secondsaṭṭayitāsi saṭṭayitāsthaḥ saṭṭayitāstha
Thirdsaṭṭayitā saṭṭayitārau saṭṭayitāraḥ

Participles

Past Passive Participle
saṭṭita m. n. saṭṭitā f.

Past Active Participle
saṭṭitavat m. n. saṭṭitavatī f.

Present Active Participle
saṭṭayat m. n. saṭṭayantī f.

Present Middle Participle
saṭṭayamāna m. n. saṭṭayamānā f.

Present Passive Participle
saṭṭyamāna m. n. saṭṭyamānā f.

Future Active Participle
saṭṭayiṣyat m. n. saṭṭayiṣyantī f.

Future Middle Participle
saṭṭayiṣyamāṇa m. n. saṭṭayiṣyamāṇā f.

Future Passive Participle
saṭṭayitavya m. n. saṭṭayitavyā f.

Future Passive Participle
saṭṭya m. n. saṭṭyā f.

Future Passive Participle
saṭṭanīya m. n. saṭṭanīyā f.

Indeclinable forms

Infinitive
saṭṭayitum

Absolutive
saṭṭayitvā

Absolutive
-saṭṭya

Periphrastic Perfect
saṭṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria