Declension table of ?saṭṭayamānā

Deva

FeminineSingularDualPlural
Nominativesaṭṭayamānā saṭṭayamāne saṭṭayamānāḥ
Vocativesaṭṭayamāne saṭṭayamāne saṭṭayamānāḥ
Accusativesaṭṭayamānām saṭṭayamāne saṭṭayamānāḥ
Instrumentalsaṭṭayamānayā saṭṭayamānābhyām saṭṭayamānābhiḥ
Dativesaṭṭayamānāyai saṭṭayamānābhyām saṭṭayamānābhyaḥ
Ablativesaṭṭayamānāyāḥ saṭṭayamānābhyām saṭṭayamānābhyaḥ
Genitivesaṭṭayamānāyāḥ saṭṭayamānayoḥ saṭṭayamānānām
Locativesaṭṭayamānāyām saṭṭayamānayoḥ saṭṭayamānāsu

Adverb -saṭṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria