Declension table of ?saṭṭyamānā

Deva

FeminineSingularDualPlural
Nominativesaṭṭyamānā saṭṭyamāne saṭṭyamānāḥ
Vocativesaṭṭyamāne saṭṭyamāne saṭṭyamānāḥ
Accusativesaṭṭyamānām saṭṭyamāne saṭṭyamānāḥ
Instrumentalsaṭṭyamānayā saṭṭyamānābhyām saṭṭyamānābhiḥ
Dativesaṭṭyamānāyai saṭṭyamānābhyām saṭṭyamānābhyaḥ
Ablativesaṭṭyamānāyāḥ saṭṭyamānābhyām saṭṭyamānābhyaḥ
Genitivesaṭṭyamānāyāḥ saṭṭyamānayoḥ saṭṭyamānānām
Locativesaṭṭyamānāyām saṭṭyamānayoḥ saṭṭyamānāsu

Adverb -saṭṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria