तिङन्तावली ?सट्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसट्टयति सट्टयतः सट्टयन्ति
मध्यमसट्टयसि सट्टयथः सट्टयथ
उत्तमसट्टयामि सट्टयावः सट्टयामः


आत्मनेपदेएकद्विबहु
प्रथमसट्टयते सट्टयेते सट्टयन्ते
मध्यमसट्टयसे सट्टयेथे सट्टयध्वे
उत्तमसट्टये सट्टयावहे सट्टयामहे


कर्मणिएकद्विबहु
प्रथमसट्ट्यते सट्ट्येते सट्ट्यन्ते
मध्यमसट्ट्यसे सट्ट्येथे सट्ट्यध्वे
उत्तमसट्ट्ये सट्ट्यावहे सट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसट्टयत् असट्टयताम् असट्टयन्
मध्यमअसट्टयः असट्टयतम् असट्टयत
उत्तमअसट्टयम् असट्टयाव असट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअसट्टयत असट्टयेताम् असट्टयन्त
मध्यमअसट्टयथाः असट्टयेथाम् असट्टयध्वम्
उत्तमअसट्टये असट्टयावहि असट्टयामहि


कर्मणिएकद्विबहु
प्रथमअसट्ट्यत असट्ट्येताम् असट्ट्यन्त
मध्यमअसट्ट्यथाः असट्ट्येथाम् असट्ट्यध्वम्
उत्तमअसट्ट्ये असट्ट्यावहि असट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसट्टयेत् सट्टयेताम् सट्टयेयुः
मध्यमसट्टयेः सट्टयेतम् सट्टयेत
उत्तमसट्टयेयम् सट्टयेव सट्टयेम


आत्मनेपदेएकद्विबहु
प्रथमसट्टयेत सट्टयेयाताम् सट्टयेरन्
मध्यमसट्टयेथाः सट्टयेयाथाम् सट्टयेध्वम्
उत्तमसट्टयेय सट्टयेवहि सट्टयेमहि


कर्मणिएकद्विबहु
प्रथमसट्ट्येत सट्ट्येयाताम् सट्ट्येरन्
मध्यमसट्ट्येथाः सट्ट्येयाथाम् सट्ट्येध्वम्
उत्तमसट्ट्येय सट्ट्येवहि सट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसट्टयतु सट्टयताम् सट्टयन्तु
मध्यमसट्टय सट्टयतम् सट्टयत
उत्तमसट्टयानि सट्टयाव सट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमसट्टयताम् सट्टयेताम् सट्टयन्ताम्
मध्यमसट्टयस्व सट्टयेथाम् सट्टयध्वम्
उत्तमसट्टयै सट्टयावहै सट्टयामहै


कर्मणिएकद्विबहु
प्रथमसट्ट्यताम् सट्ट्येताम् सट्ट्यन्ताम्
मध्यमसट्ट्यस्व सट्ट्येथाम् सट्ट्यध्वम्
उत्तमसट्ट्यै सट्ट्यावहै सट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसट्टयिष्यति सट्टयिष्यतः सट्टयिष्यन्ति
मध्यमसट्टयिष्यसि सट्टयिष्यथः सट्टयिष्यथ
उत्तमसट्टयिष्यामि सट्टयिष्यावः सट्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसट्टयिष्यते सट्टयिष्येते सट्टयिष्यन्ते
मध्यमसट्टयिष्यसे सट्टयिष्येथे सट्टयिष्यध्वे
उत्तमसट्टयिष्ये सट्टयिष्यावहे सट्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसट्टयिता सट्टयितारौ सट्टयितारः
मध्यमसट्टयितासि सट्टयितास्थः सट्टयितास्थ
उत्तमसट्टयितास्मि सट्टयितास्वः सट्टयितास्मः

कृदन्त

क्त
सट्टित m. n. सट्टिता f.

क्तवतु
सट्टितवत् m. n. सट्टितवती f.

शतृ
सट्टयत् m. n. सट्टयन्ती f.

शानच्
सट्टयमान m. n. सट्टयमाना f.

शानच् कर्मणि
सट्ट्यमान m. n. सट्ट्यमाना f.

लुडादेश पर
सट्टयिष्यत् m. n. सट्टयिष्यन्ती f.

लुडादेश आत्म
सट्टयिष्यमाण m. n. सट्टयिष्यमाणा f.

तव्य
सट्टयितव्य m. n. सट्टयितव्या f.

यत्
सट्ट्य m. n. सट्ट्या f.

अनीयर्
सट्टनीय m. n. सट्टनीया f.

अव्यय

तुमुन्
सट्टयितुम्

क्त्वा
सट्टयित्वा

ल्यप्
॰सट्ट्य

लिट्
सट्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria