Conjugation tables of ?pust

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpustayāmi pustayāvaḥ pustayāmaḥ
Secondpustayasi pustayathaḥ pustayatha
Thirdpustayati pustayataḥ pustayanti


MiddleSingularDualPlural
Firstpustaye pustayāvahe pustayāmahe
Secondpustayase pustayethe pustayadhve
Thirdpustayate pustayete pustayante


PassiveSingularDualPlural
Firstpustye pustyāvahe pustyāmahe
Secondpustyase pustyethe pustyadhve
Thirdpustyate pustyete pustyante


Imperfect

ActiveSingularDualPlural
Firstapustayam apustayāva apustayāma
Secondapustayaḥ apustayatam apustayata
Thirdapustayat apustayatām apustayan


MiddleSingularDualPlural
Firstapustaye apustayāvahi apustayāmahi
Secondapustayathāḥ apustayethām apustayadhvam
Thirdapustayata apustayetām apustayanta


PassiveSingularDualPlural
Firstapustye apustyāvahi apustyāmahi
Secondapustyathāḥ apustyethām apustyadhvam
Thirdapustyata apustyetām apustyanta


Optative

ActiveSingularDualPlural
Firstpustayeyam pustayeva pustayema
Secondpustayeḥ pustayetam pustayeta
Thirdpustayet pustayetām pustayeyuḥ


MiddleSingularDualPlural
Firstpustayeya pustayevahi pustayemahi
Secondpustayethāḥ pustayeyāthām pustayedhvam
Thirdpustayeta pustayeyātām pustayeran


PassiveSingularDualPlural
Firstpustyeya pustyevahi pustyemahi
Secondpustyethāḥ pustyeyāthām pustyedhvam
Thirdpustyeta pustyeyātām pustyeran


Imperative

ActiveSingularDualPlural
Firstpustayāni pustayāva pustayāma
Secondpustaya pustayatam pustayata
Thirdpustayatu pustayatām pustayantu


MiddleSingularDualPlural
Firstpustayai pustayāvahai pustayāmahai
Secondpustayasva pustayethām pustayadhvam
Thirdpustayatām pustayetām pustayantām


PassiveSingularDualPlural
Firstpustyai pustyāvahai pustyāmahai
Secondpustyasva pustyethām pustyadhvam
Thirdpustyatām pustyetām pustyantām


Future

ActiveSingularDualPlural
Firstpustayiṣyāmi pustayiṣyāvaḥ pustayiṣyāmaḥ
Secondpustayiṣyasi pustayiṣyathaḥ pustayiṣyatha
Thirdpustayiṣyati pustayiṣyataḥ pustayiṣyanti


MiddleSingularDualPlural
Firstpustayiṣye pustayiṣyāvahe pustayiṣyāmahe
Secondpustayiṣyase pustayiṣyethe pustayiṣyadhve
Thirdpustayiṣyate pustayiṣyete pustayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpustayitāsmi pustayitāsvaḥ pustayitāsmaḥ
Secondpustayitāsi pustayitāsthaḥ pustayitāstha
Thirdpustayitā pustayitārau pustayitāraḥ

Participles

Past Passive Participle
pustita m. n. pustitā f.

Past Active Participle
pustitavat m. n. pustitavatī f.

Present Active Participle
pustayat m. n. pustayantī f.

Present Middle Participle
pustayamāna m. n. pustayamānā f.

Present Passive Participle
pustyamāna m. n. pustyamānā f.

Future Active Participle
pustayiṣyat m. n. pustayiṣyantī f.

Future Middle Participle
pustayiṣyamāṇa m. n. pustayiṣyamāṇā f.

Future Passive Participle
pustayitavya m. n. pustayitavyā f.

Future Passive Participle
pustya m. n. pustyā f.

Future Passive Participle
pustanīya m. n. pustanīyā f.

Indeclinable forms

Infinitive
pustayitum

Absolutive
pustayitvā

Absolutive
-pustya

Periphrastic Perfect
pustayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria