तिङन्तावली ?पुस्त्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपुस्तयति पुस्तयतः पुस्तयन्ति
मध्यमपुस्तयसि पुस्तयथः पुस्तयथ
उत्तमपुस्तयामि पुस्तयावः पुस्तयामः


आत्मनेपदेएकद्विबहु
प्रथमपुस्तयते पुस्तयेते पुस्तयन्ते
मध्यमपुस्तयसे पुस्तयेथे पुस्तयध्वे
उत्तमपुस्तये पुस्तयावहे पुस्तयामहे


कर्मणिएकद्विबहु
प्रथमपुस्त्यते पुस्त्येते पुस्त्यन्ते
मध्यमपुस्त्यसे पुस्त्येथे पुस्त्यध्वे
उत्तमपुस्त्ये पुस्त्यावहे पुस्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपुस्तयत् अपुस्तयताम् अपुस्तयन्
मध्यमअपुस्तयः अपुस्तयतम् अपुस्तयत
उत्तमअपुस्तयम् अपुस्तयाव अपुस्तयाम


आत्मनेपदेएकद्विबहु
प्रथमअपुस्तयत अपुस्तयेताम् अपुस्तयन्त
मध्यमअपुस्तयथाः अपुस्तयेथाम् अपुस्तयध्वम्
उत्तमअपुस्तये अपुस्तयावहि अपुस्तयामहि


कर्मणिएकद्विबहु
प्रथमअपुस्त्यत अपुस्त्येताम् अपुस्त्यन्त
मध्यमअपुस्त्यथाः अपुस्त्येथाम् अपुस्त्यध्वम्
उत्तमअपुस्त्ये अपुस्त्यावहि अपुस्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपुस्तयेत् पुस्तयेताम् पुस्तयेयुः
मध्यमपुस्तयेः पुस्तयेतम् पुस्तयेत
उत्तमपुस्तयेयम् पुस्तयेव पुस्तयेम


आत्मनेपदेएकद्विबहु
प्रथमपुस्तयेत पुस्तयेयाताम् पुस्तयेरन्
मध्यमपुस्तयेथाः पुस्तयेयाथाम् पुस्तयेध्वम्
उत्तमपुस्तयेय पुस्तयेवहि पुस्तयेमहि


कर्मणिएकद्विबहु
प्रथमपुस्त्येत पुस्त्येयाताम् पुस्त्येरन्
मध्यमपुस्त्येथाः पुस्त्येयाथाम् पुस्त्येध्वम्
उत्तमपुस्त्येय पुस्त्येवहि पुस्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपुस्तयतु पुस्तयताम् पुस्तयन्तु
मध्यमपुस्तय पुस्तयतम् पुस्तयत
उत्तमपुस्तयानि पुस्तयाव पुस्तयाम


आत्मनेपदेएकद्विबहु
प्रथमपुस्तयताम् पुस्तयेताम् पुस्तयन्ताम्
मध्यमपुस्तयस्व पुस्तयेथाम् पुस्तयध्वम्
उत्तमपुस्तयै पुस्तयावहै पुस्तयामहै


कर्मणिएकद्विबहु
प्रथमपुस्त्यताम् पुस्त्येताम् पुस्त्यन्ताम्
मध्यमपुस्त्यस्व पुस्त्येथाम् पुस्त्यध्वम्
उत्तमपुस्त्यै पुस्त्यावहै पुस्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपुस्तयिष्यति पुस्तयिष्यतः पुस्तयिष्यन्ति
मध्यमपुस्तयिष्यसि पुस्तयिष्यथः पुस्तयिष्यथ
उत्तमपुस्तयिष्यामि पुस्तयिष्यावः पुस्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपुस्तयिष्यते पुस्तयिष्येते पुस्तयिष्यन्ते
मध्यमपुस्तयिष्यसे पुस्तयिष्येथे पुस्तयिष्यध्वे
उत्तमपुस्तयिष्ये पुस्तयिष्यावहे पुस्तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपुस्तयिता पुस्तयितारौ पुस्तयितारः
मध्यमपुस्तयितासि पुस्तयितास्थः पुस्तयितास्थ
उत्तमपुस्तयितास्मि पुस्तयितास्वः पुस्तयितास्मः

कृदन्त

क्त
पुस्तित m. n. पुस्तिता f.

क्तवतु
पुस्तितवत् m. n. पुस्तितवती f.

शतृ
पुस्तयत् m. n. पुस्तयन्ती f.

शानच्
पुस्तयमान m. n. पुस्तयमाना f.

शानच् कर्मणि
पुस्त्यमान m. n. पुस्त्यमाना f.

लुडादेश पर
पुस्तयिष्यत् m. n. पुस्तयिष्यन्ती f.

लुडादेश आत्म
पुस्तयिष्यमाण m. n. पुस्तयिष्यमाणा f.

तव्य
पुस्तयितव्य m. n. पुस्तयितव्या f.

यत्
पुस्त्य m. n. पुस्त्या f.

अनीयर्
पुस्तनीय m. n. पुस्तनीया f.

अव्यय

तुमुन्
पुस्तयितुम्

क्त्वा
पुस्तयित्वा

ल्यप्
॰पुस्त्य

लिट्
पुस्तयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria