Declension table of ?pustayitavya

Deva

NeuterSingularDualPlural
Nominativepustayitavyam pustayitavye pustayitavyāni
Vocativepustayitavya pustayitavye pustayitavyāni
Accusativepustayitavyam pustayitavye pustayitavyāni
Instrumentalpustayitavyena pustayitavyābhyām pustayitavyaiḥ
Dativepustayitavyāya pustayitavyābhyām pustayitavyebhyaḥ
Ablativepustayitavyāt pustayitavyābhyām pustayitavyebhyaḥ
Genitivepustayitavyasya pustayitavyayoḥ pustayitavyānām
Locativepustayitavye pustayitavyayoḥ pustayitavyeṣu

Compound pustayitavya -

Adverb -pustayitavyam -pustayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria