Declension table of ?pustitavat

Deva

NeuterSingularDualPlural
Nominativepustitavat pustitavantī pustitavatī pustitavanti
Vocativepustitavat pustitavantī pustitavatī pustitavanti
Accusativepustitavat pustitavantī pustitavatī pustitavanti
Instrumentalpustitavatā pustitavadbhyām pustitavadbhiḥ
Dativepustitavate pustitavadbhyām pustitavadbhyaḥ
Ablativepustitavataḥ pustitavadbhyām pustitavadbhyaḥ
Genitivepustitavataḥ pustitavatoḥ pustitavatām
Locativepustitavati pustitavatoḥ pustitavatsu

Adverb -pustitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria