Conjugation tables of ?pruṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstproṣāmi proṣāvaḥ proṣāmaḥ
Secondproṣasi proṣathaḥ proṣatha
Thirdproṣati proṣataḥ proṣanti


MiddleSingularDualPlural
Firstproṣe proṣāvahe proṣāmahe
Secondproṣase proṣethe proṣadhve
Thirdproṣate proṣete proṣante


PassiveSingularDualPlural
Firstpruṣye pruṣyāvahe pruṣyāmahe
Secondpruṣyase pruṣyethe pruṣyadhve
Thirdpruṣyate pruṣyete pruṣyante


Imperfect

ActiveSingularDualPlural
Firstaproṣam aproṣāva aproṣāma
Secondaproṣaḥ aproṣatam aproṣata
Thirdaproṣat aproṣatām aproṣan


MiddleSingularDualPlural
Firstaproṣe aproṣāvahi aproṣāmahi
Secondaproṣathāḥ aproṣethām aproṣadhvam
Thirdaproṣata aproṣetām aproṣanta


PassiveSingularDualPlural
Firstapruṣye apruṣyāvahi apruṣyāmahi
Secondapruṣyathāḥ apruṣyethām apruṣyadhvam
Thirdapruṣyata apruṣyetām apruṣyanta


Optative

ActiveSingularDualPlural
Firstproṣeyam proṣeva proṣema
Secondproṣeḥ proṣetam proṣeta
Thirdproṣet proṣetām proṣeyuḥ


MiddleSingularDualPlural
Firstproṣeya proṣevahi proṣemahi
Secondproṣethāḥ proṣeyāthām proṣedhvam
Thirdproṣeta proṣeyātām proṣeran


PassiveSingularDualPlural
Firstpruṣyeya pruṣyevahi pruṣyemahi
Secondpruṣyethāḥ pruṣyeyāthām pruṣyedhvam
Thirdpruṣyeta pruṣyeyātām pruṣyeran


Imperative

ActiveSingularDualPlural
Firstproṣāṇi proṣāva proṣāma
Secondproṣa proṣatam proṣata
Thirdproṣatu proṣatām proṣantu


MiddleSingularDualPlural
Firstproṣai proṣāvahai proṣāmahai
Secondproṣasva proṣethām proṣadhvam
Thirdproṣatām proṣetām proṣantām


PassiveSingularDualPlural
Firstpruṣyai pruṣyāvahai pruṣyāmahai
Secondpruṣyasva pruṣyethām pruṣyadhvam
Thirdpruṣyatām pruṣyetām pruṣyantām


Future

ActiveSingularDualPlural
Firstproṣiṣyāmi proṣiṣyāvaḥ proṣiṣyāmaḥ
Secondproṣiṣyasi proṣiṣyathaḥ proṣiṣyatha
Thirdproṣiṣyati proṣiṣyataḥ proṣiṣyanti


MiddleSingularDualPlural
Firstproṣiṣye proṣiṣyāvahe proṣiṣyāmahe
Secondproṣiṣyase proṣiṣyethe proṣiṣyadhve
Thirdproṣiṣyate proṣiṣyete proṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstproṣitāsmi proṣitāsvaḥ proṣitāsmaḥ
Secondproṣitāsi proṣitāsthaḥ proṣitāstha
Thirdproṣitā proṣitārau proṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuproṣa pupruṣiva pupruṣima
Secondpuproṣitha pupruṣathuḥ pupruṣa
Thirdpuproṣa pupruṣatuḥ pupruṣuḥ


MiddleSingularDualPlural
Firstpupruṣe pupruṣivahe pupruṣimahe
Secondpupruṣiṣe pupruṣāthe pupruṣidhve
Thirdpupruṣe pupruṣāte pupruṣire


Benedictive

ActiveSingularDualPlural
Firstpruṣyāsam pruṣyāsva pruṣyāsma
Secondpruṣyāḥ pruṣyāstam pruṣyāsta
Thirdpruṣyāt pruṣyāstām pruṣyāsuḥ

Participles

Past Passive Participle
pruṣṭa m. n. pruṣṭā f.

Past Active Participle
pruṣṭavat m. n. pruṣṭavatī f.

Present Active Participle
proṣat m. n. proṣantī f.

Present Middle Participle
proṣamāṇa m. n. proṣamāṇā f.

Present Passive Participle
pruṣyamāṇa m. n. pruṣyamāṇā f.

Future Active Participle
proṣiṣyat m. n. proṣiṣyantī f.

Future Middle Participle
proṣiṣyamāṇa m. n. proṣiṣyamāṇā f.

Future Passive Participle
proṣitavya m. n. proṣitavyā f.

Future Passive Participle
proṣya m. n. proṣyā f.

Future Passive Participle
proṣaṇīya m. n. proṣaṇīyā f.

Perfect Active Participle
pupruṣvas m. n. pupruṣuṣī f.

Perfect Middle Participle
pupruṣāṇa m. n. pupruṣāṇā f.

Indeclinable forms

Infinitive
proṣitum

Absolutive
pruṣṭvā

Absolutive
-pruṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria