Declension table of ?proṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeproṣamāṇā proṣamāṇe proṣamāṇāḥ
Vocativeproṣamāṇe proṣamāṇe proṣamāṇāḥ
Accusativeproṣamāṇām proṣamāṇe proṣamāṇāḥ
Instrumentalproṣamāṇayā proṣamāṇābhyām proṣamāṇābhiḥ
Dativeproṣamāṇāyai proṣamāṇābhyām proṣamāṇābhyaḥ
Ablativeproṣamāṇāyāḥ proṣamāṇābhyām proṣamāṇābhyaḥ
Genitiveproṣamāṇāyāḥ proṣamāṇayoḥ proṣamāṇānām
Locativeproṣamāṇāyām proṣamāṇayoḥ proṣamāṇāsu

Adverb -proṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria