Declension table of ?pruṣṭavatī

Deva

FeminineSingularDualPlural
Nominativepruṣṭavatī pruṣṭavatyau pruṣṭavatyaḥ
Vocativepruṣṭavati pruṣṭavatyau pruṣṭavatyaḥ
Accusativepruṣṭavatīm pruṣṭavatyau pruṣṭavatīḥ
Instrumentalpruṣṭavatyā pruṣṭavatībhyām pruṣṭavatībhiḥ
Dativepruṣṭavatyai pruṣṭavatībhyām pruṣṭavatībhyaḥ
Ablativepruṣṭavatyāḥ pruṣṭavatībhyām pruṣṭavatībhyaḥ
Genitivepruṣṭavatyāḥ pruṣṭavatyoḥ pruṣṭavatīnām
Locativepruṣṭavatyām pruṣṭavatyoḥ pruṣṭavatīṣu

Compound pruṣṭavati - pruṣṭavatī -

Adverb -pruṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria