Declension table of ?proṣat

Deva

MasculineSingularDualPlural
Nominativeproṣan proṣantau proṣantaḥ
Vocativeproṣan proṣantau proṣantaḥ
Accusativeproṣantam proṣantau proṣataḥ
Instrumentalproṣatā proṣadbhyām proṣadbhiḥ
Dativeproṣate proṣadbhyām proṣadbhyaḥ
Ablativeproṣataḥ proṣadbhyām proṣadbhyaḥ
Genitiveproṣataḥ proṣatoḥ proṣatām
Locativeproṣati proṣatoḥ proṣatsu

Compound proṣat -

Adverb -proṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria