Conjugation tables of ?khiṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkheṭāmi kheṭāvaḥ kheṭāmaḥ
Secondkheṭasi kheṭathaḥ kheṭatha
Thirdkheṭati kheṭataḥ kheṭanti


MiddleSingularDualPlural
Firstkheṭe kheṭāvahe kheṭāmahe
Secondkheṭase kheṭethe kheṭadhve
Thirdkheṭate kheṭete kheṭante


PassiveSingularDualPlural
Firstkhiṭye khiṭyāvahe khiṭyāmahe
Secondkhiṭyase khiṭyethe khiṭyadhve
Thirdkhiṭyate khiṭyete khiṭyante


Imperfect

ActiveSingularDualPlural
Firstakheṭam akheṭāva akheṭāma
Secondakheṭaḥ akheṭatam akheṭata
Thirdakheṭat akheṭatām akheṭan


MiddleSingularDualPlural
Firstakheṭe akheṭāvahi akheṭāmahi
Secondakheṭathāḥ akheṭethām akheṭadhvam
Thirdakheṭata akheṭetām akheṭanta


PassiveSingularDualPlural
Firstakhiṭye akhiṭyāvahi akhiṭyāmahi
Secondakhiṭyathāḥ akhiṭyethām akhiṭyadhvam
Thirdakhiṭyata akhiṭyetām akhiṭyanta


Optative

ActiveSingularDualPlural
Firstkheṭeyam kheṭeva kheṭema
Secondkheṭeḥ kheṭetam kheṭeta
Thirdkheṭet kheṭetām kheṭeyuḥ


MiddleSingularDualPlural
Firstkheṭeya kheṭevahi kheṭemahi
Secondkheṭethāḥ kheṭeyāthām kheṭedhvam
Thirdkheṭeta kheṭeyātām kheṭeran


PassiveSingularDualPlural
Firstkhiṭyeya khiṭyevahi khiṭyemahi
Secondkhiṭyethāḥ khiṭyeyāthām khiṭyedhvam
Thirdkhiṭyeta khiṭyeyātām khiṭyeran


Imperative

ActiveSingularDualPlural
Firstkheṭāni kheṭāva kheṭāma
Secondkheṭa kheṭatam kheṭata
Thirdkheṭatu kheṭatām kheṭantu


MiddleSingularDualPlural
Firstkheṭai kheṭāvahai kheṭāmahai
Secondkheṭasva kheṭethām kheṭadhvam
Thirdkheṭatām kheṭetām kheṭantām


PassiveSingularDualPlural
Firstkhiṭyai khiṭyāvahai khiṭyāmahai
Secondkhiṭyasva khiṭyethām khiṭyadhvam
Thirdkhiṭyatām khiṭyetām khiṭyantām


Future

ActiveSingularDualPlural
Firstkheṭiṣyāmi kheṭiṣyāvaḥ kheṭiṣyāmaḥ
Secondkheṭiṣyasi kheṭiṣyathaḥ kheṭiṣyatha
Thirdkheṭiṣyati kheṭiṣyataḥ kheṭiṣyanti


MiddleSingularDualPlural
Firstkheṭiṣye kheṭiṣyāvahe kheṭiṣyāmahe
Secondkheṭiṣyase kheṭiṣyethe kheṭiṣyadhve
Thirdkheṭiṣyate kheṭiṣyete kheṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkheṭitāsmi kheṭitāsvaḥ kheṭitāsmaḥ
Secondkheṭitāsi kheṭitāsthaḥ kheṭitāstha
Thirdkheṭitā kheṭitārau kheṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikheṭa cikhiṭiva cikhiṭima
Secondcikheṭitha cikhiṭathuḥ cikhiṭa
Thirdcikheṭa cikhiṭatuḥ cikhiṭuḥ


MiddleSingularDualPlural
Firstcikhiṭe cikhiṭivahe cikhiṭimahe
Secondcikhiṭiṣe cikhiṭāthe cikhiṭidhve
Thirdcikhiṭe cikhiṭāte cikhiṭire


Benedictive

ActiveSingularDualPlural
Firstkhiṭyāsam khiṭyāsva khiṭyāsma
Secondkhiṭyāḥ khiṭyāstam khiṭyāsta
Thirdkhiṭyāt khiṭyāstām khiṭyāsuḥ

Participles

Past Passive Participle
khiṭṭa m. n. khiṭṭā f.

Past Active Participle
khiṭṭavat m. n. khiṭṭavatī f.

Present Active Participle
kheṭat m. n. kheṭantī f.

Present Middle Participle
kheṭamāna m. n. kheṭamānā f.

Present Passive Participle
khiṭyamāna m. n. khiṭyamānā f.

Future Active Participle
kheṭiṣyat m. n. kheṭiṣyantī f.

Future Middle Participle
kheṭiṣyamāṇa m. n. kheṭiṣyamāṇā f.

Future Passive Participle
kheṭitavya m. n. kheṭitavyā f.

Future Passive Participle
kheṭya m. n. kheṭyā f.

Future Passive Participle
kheṭanīya m. n. kheṭanīyā f.

Perfect Active Participle
cikhiṭvas m. n. cikhiṭuṣī f.

Perfect Middle Participle
cikhiṭāna m. n. cikhiṭānā f.

Indeclinable forms

Infinitive
kheṭitum

Absolutive
khiṭṭvā

Absolutive
-khiṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria