Declension table of ?khiṭṭavat

Deva

MasculineSingularDualPlural
Nominativekhiṭṭavān khiṭṭavantau khiṭṭavantaḥ
Vocativekhiṭṭavan khiṭṭavantau khiṭṭavantaḥ
Accusativekhiṭṭavantam khiṭṭavantau khiṭṭavataḥ
Instrumentalkhiṭṭavatā khiṭṭavadbhyām khiṭṭavadbhiḥ
Dativekhiṭṭavate khiṭṭavadbhyām khiṭṭavadbhyaḥ
Ablativekhiṭṭavataḥ khiṭṭavadbhyām khiṭṭavadbhyaḥ
Genitivekhiṭṭavataḥ khiṭṭavatoḥ khiṭṭavatām
Locativekhiṭṭavati khiṭṭavatoḥ khiṭṭavatsu

Compound khiṭṭavat -

Adverb -khiṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria