तिङन्तावली ?खिट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखेटति खेटतः खेटन्ति
मध्यमखेटसि खेटथः खेटथ
उत्तमखेटामि खेटावः खेटामः


आत्मनेपदेएकद्विबहु
प्रथमखेटते खेटेते खेटन्ते
मध्यमखेटसे खेटेथे खेटध्वे
उत्तमखेटे खेटावहे खेटामहे


कर्मणिएकद्विबहु
प्रथमखिट्यते खिट्येते खिट्यन्ते
मध्यमखिट्यसे खिट्येथे खिट्यध्वे
उत्तमखिट्ये खिट्यावहे खिट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखेटत् अखेटताम् अखेटन्
मध्यमअखेटः अखेटतम् अखेटत
उत्तमअखेटम् अखेटाव अखेटाम


आत्मनेपदेएकद्विबहु
प्रथमअखेटत अखेटेताम् अखेटन्त
मध्यमअखेटथाः अखेटेथाम् अखेटध्वम्
उत्तमअखेटे अखेटावहि अखेटामहि


कर्मणिएकद्विबहु
प्रथमअखिट्यत अखिट्येताम् अखिट्यन्त
मध्यमअखिट्यथाः अखिट्येथाम् अखिट्यध्वम्
उत्तमअखिट्ये अखिट्यावहि अखिट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखेटेत् खेटेताम् खेटेयुः
मध्यमखेटेः खेटेतम् खेटेत
उत्तमखेटेयम् खेटेव खेटेम


आत्मनेपदेएकद्विबहु
प्रथमखेटेत खेटेयाताम् खेटेरन्
मध्यमखेटेथाः खेटेयाथाम् खेटेध्वम्
उत्तमखेटेय खेटेवहि खेटेमहि


कर्मणिएकद्विबहु
प्रथमखिट्येत खिट्येयाताम् खिट्येरन्
मध्यमखिट्येथाः खिट्येयाथाम् खिट्येध्वम्
उत्तमखिट्येय खिट्येवहि खिट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखेटतु खेटताम् खेटन्तु
मध्यमखेट खेटतम् खेटत
उत्तमखेटानि खेटाव खेटाम


आत्मनेपदेएकद्विबहु
प्रथमखेटताम् खेटेताम् खेटन्ताम्
मध्यमखेटस्व खेटेथाम् खेटध्वम्
उत्तमखेटै खेटावहै खेटामहै


कर्मणिएकद्विबहु
प्रथमखिट्यताम् खिट्येताम् खिट्यन्ताम्
मध्यमखिट्यस्व खिट्येथाम् खिट्यध्वम्
उत्तमखिट्यै खिट्यावहै खिट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखेटिष्यति खेटिष्यतः खेटिष्यन्ति
मध्यमखेटिष्यसि खेटिष्यथः खेटिष्यथ
उत्तमखेटिष्यामि खेटिष्यावः खेटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखेटिष्यते खेटिष्येते खेटिष्यन्ते
मध्यमखेटिष्यसे खेटिष्येथे खेटिष्यध्वे
उत्तमखेटिष्ये खेटिष्यावहे खेटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखेटिता खेटितारौ खेटितारः
मध्यमखेटितासि खेटितास्थः खेटितास्थ
उत्तमखेटितास्मि खेटितास्वः खेटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिखेट चिखिटतुः चिखिटुः
मध्यमचिखेटिथ चिखिटथुः चिखिट
उत्तमचिखेट चिखिटिव चिखिटिम


आत्मनेपदेएकद्विबहु
प्रथमचिखिटे चिखिटाते चिखिटिरे
मध्यमचिखिटिषे चिखिटाथे चिखिटिध्वे
उत्तमचिखिटे चिखिटिवहे चिखिटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखिट्यात् खिट्यास्ताम् खिट्यासुः
मध्यमखिट्याः खिट्यास्तम् खिट्यास्त
उत्तमखिट्यासम् खिट्यास्व खिट्यास्म

कृदन्त

क्त
खिट्ट m. n. खिट्टा f.

क्तवतु
खिट्टवत् m. n. खिट्टवती f.

शतृ
खेटत् m. n. खेटन्ती f.

शानच्
खेटमान m. n. खेटमाना f.

शानच् कर्मणि
खिट्यमान m. n. खिट्यमाना f.

लुडादेश पर
खेटिष्यत् m. n. खेटिष्यन्ती f.

लुडादेश आत्म
खेटिष्यमाण m. n. खेटिष्यमाणा f.

तव्य
खेटितव्य m. n. खेटितव्या f.

यत्
खेट्य m. n. खेट्या f.

अनीयर्
खेटनीय m. n. खेटनीया f.

लिडादेश पर
चिखिट्वस् m. n. चिखिटुषी f.

लिडादेश आत्म
चिखिटान m. n. चिखिटाना f.

अव्यय

तुमुन्
खेटितुम्

क्त्वा
खिट्ट्वा

ल्यप्
॰खिट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria