Declension table of ?cikhiṭuṣī

Deva

FeminineSingularDualPlural
Nominativecikhiṭuṣī cikhiṭuṣyau cikhiṭuṣyaḥ
Vocativecikhiṭuṣi cikhiṭuṣyau cikhiṭuṣyaḥ
Accusativecikhiṭuṣīm cikhiṭuṣyau cikhiṭuṣīḥ
Instrumentalcikhiṭuṣyā cikhiṭuṣībhyām cikhiṭuṣībhiḥ
Dativecikhiṭuṣyai cikhiṭuṣībhyām cikhiṭuṣībhyaḥ
Ablativecikhiṭuṣyāḥ cikhiṭuṣībhyām cikhiṭuṣībhyaḥ
Genitivecikhiṭuṣyāḥ cikhiṭuṣyoḥ cikhiṭuṣīṇām
Locativecikhiṭuṣyām cikhiṭuṣyoḥ cikhiṭuṣīṣu

Compound cikhiṭuṣi - cikhiṭuṣī -

Adverb -cikhiṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria