Conjugation tables of ?jri

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjrayāmi jrayāvaḥ jrayāmaḥ
Secondjrayasi jrayathaḥ jrayatha
Thirdjrayati jrayataḥ jrayanti


MiddleSingularDualPlural
Firstjraye jrayāvahe jrayāmahe
Secondjrayase jrayethe jrayadhve
Thirdjrayate jrayete jrayante


PassiveSingularDualPlural
Firstjrīye jrīyāvahe jrīyāmahe
Secondjrīyase jrīyethe jrīyadhve
Thirdjrīyate jrīyete jrīyante


Imperfect

ActiveSingularDualPlural
Firstajrayam ajrayāva ajrayāma
Secondajrayaḥ ajrayatam ajrayata
Thirdajrayat ajrayatām ajrayan


MiddleSingularDualPlural
Firstajraye ajrayāvahi ajrayāmahi
Secondajrayathāḥ ajrayethām ajrayadhvam
Thirdajrayata ajrayetām ajrayanta


PassiveSingularDualPlural
Firstajrīye ajrīyāvahi ajrīyāmahi
Secondajrīyathāḥ ajrīyethām ajrīyadhvam
Thirdajrīyata ajrīyetām ajrīyanta


Optative

ActiveSingularDualPlural
Firstjrayeyam jrayeva jrayema
Secondjrayeḥ jrayetam jrayeta
Thirdjrayet jrayetām jrayeyuḥ


MiddleSingularDualPlural
Firstjrayeya jrayevahi jrayemahi
Secondjrayethāḥ jrayeyāthām jrayedhvam
Thirdjrayeta jrayeyātām jrayeran


PassiveSingularDualPlural
Firstjrīyeya jrīyevahi jrīyemahi
Secondjrīyethāḥ jrīyeyāthām jrīyedhvam
Thirdjrīyeta jrīyeyātām jrīyeran


Imperative

ActiveSingularDualPlural
Firstjrayāṇi jrayāva jrayāma
Secondjraya jrayatam jrayata
Thirdjrayatu jrayatām jrayantu


MiddleSingularDualPlural
Firstjrayai jrayāvahai jrayāmahai
Secondjrayasva jrayethām jrayadhvam
Thirdjrayatām jrayetām jrayantām


PassiveSingularDualPlural
Firstjrīyai jrīyāvahai jrīyāmahai
Secondjrīyasva jrīyethām jrīyadhvam
Thirdjrīyatām jrīyetām jrīyantām


Future

ActiveSingularDualPlural
Firstjreṣyāmi jreṣyāvaḥ jreṣyāmaḥ
Secondjreṣyasi jreṣyathaḥ jreṣyatha
Thirdjreṣyati jreṣyataḥ jreṣyanti


MiddleSingularDualPlural
Firstjreṣye jreṣyāvahe jreṣyāmahe
Secondjreṣyase jreṣyethe jreṣyadhve
Thirdjreṣyate jreṣyete jreṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjretāsmi jretāsvaḥ jretāsmaḥ
Secondjretāsi jretāsthaḥ jretāstha
Thirdjretā jretārau jretāraḥ


Perfect

ActiveSingularDualPlural
Firstjijrāya jijraya jijriyiva jijrayiva jijriyima jijrayima
Secondjijretha jijrayitha jijriyathuḥ jijriya
Thirdjijrāya jijriyatuḥ jijriyuḥ


MiddleSingularDualPlural
Firstjijriye jijriyivahe jijriyimahe
Secondjijriyiṣe jijriyāthe jijriyidhve
Thirdjijriye jijriyāte jijriyire


Benedictive

ActiveSingularDualPlural
Firstjrīyāsam jrīyāsva jrīyāsma
Secondjrīyāḥ jrīyāstam jrīyāsta
Thirdjrīyāt jrīyāstām jrīyāsuḥ

Participles

Past Passive Participle
jrīta m. n. jrītā f.

Past Active Participle
jrītavat m. n. jrītavatī f.

Present Active Participle
jrayat m. n. jrayantī f.

Present Middle Participle
jrayamāṇa m. n. jrayamāṇā f.

Present Passive Participle
jrīyamāṇa m. n. jrīyamāṇā f.

Future Active Participle
jreṣyat m. n. jreṣyantī f.

Future Middle Participle
jreṣyamāṇa m. n. jreṣyamāṇā f.

Future Passive Participle
jretavya m. n. jretavyā f.

Future Passive Participle
jreya m. n. jreyā f.

Future Passive Participle
jrayaṇīya m. n. jrayaṇīyā f.

Perfect Active Participle
jijrivas m. n. jijryuṣī f.

Perfect Middle Participle
jijryāṇa m. n. jijryāṇā f.

Indeclinable forms

Infinitive
jretum

Absolutive
jrītvā

Absolutive
-jrītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria