तिङन्तावली ?ज्रि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमज्रयति ज्रयतः ज्रयन्ति
मध्यमज्रयसि ज्रयथः ज्रयथ
उत्तमज्रयामि ज्रयावः ज्रयामः


आत्मनेपदेएकद्विबहु
प्रथमज्रयते ज्रयेते ज्रयन्ते
मध्यमज्रयसे ज्रयेथे ज्रयध्वे
उत्तमज्रये ज्रयावहे ज्रयामहे


कर्मणिएकद्विबहु
प्रथमज्रीयते ज्रीयेते ज्रीयन्ते
मध्यमज्रीयसे ज्रीयेथे ज्रीयध्वे
उत्तमज्रीये ज्रीयावहे ज्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्रयत् अज्रयताम् अज्रयन्
मध्यमअज्रयः अज्रयतम् अज्रयत
उत्तमअज्रयम् अज्रयाव अज्रयाम


आत्मनेपदेएकद्विबहु
प्रथमअज्रयत अज्रयेताम् अज्रयन्त
मध्यमअज्रयथाः अज्रयेथाम् अज्रयध्वम्
उत्तमअज्रये अज्रयावहि अज्रयामहि


कर्मणिएकद्विबहु
प्रथमअज्रीयत अज्रीयेताम् अज्रीयन्त
मध्यमअज्रीयथाः अज्रीयेथाम् अज्रीयध्वम्
उत्तमअज्रीये अज्रीयावहि अज्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्रयेत् ज्रयेताम् ज्रयेयुः
मध्यमज्रयेः ज्रयेतम् ज्रयेत
उत्तमज्रयेयम् ज्रयेव ज्रयेम


आत्मनेपदेएकद्विबहु
प्रथमज्रयेत ज्रयेयाताम् ज्रयेरन्
मध्यमज्रयेथाः ज्रयेयाथाम् ज्रयेध्वम्
उत्तमज्रयेय ज्रयेवहि ज्रयेमहि


कर्मणिएकद्विबहु
प्रथमज्रीयेत ज्रीयेयाताम् ज्रीयेरन्
मध्यमज्रीयेथाः ज्रीयेयाथाम् ज्रीयेध्वम्
उत्तमज्रीयेय ज्रीयेवहि ज्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्रयतु ज्रयताम् ज्रयन्तु
मध्यमज्रय ज्रयतम् ज्रयत
उत्तमज्रयाणि ज्रयाव ज्रयाम


आत्मनेपदेएकद्विबहु
प्रथमज्रयताम् ज्रयेताम् ज्रयन्ताम्
मध्यमज्रयस्व ज्रयेथाम् ज्रयध्वम्
उत्तमज्रयै ज्रयावहै ज्रयामहै


कर्मणिएकद्विबहु
प्रथमज्रीयताम् ज्रीयेताम् ज्रीयन्ताम्
मध्यमज्रीयस्व ज्रीयेथाम् ज्रीयध्वम्
उत्तमज्रीयै ज्रीयावहै ज्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्रेष्यति ज्रेष्यतः ज्रेष्यन्ति
मध्यमज्रेष्यसि ज्रेष्यथः ज्रेष्यथ
उत्तमज्रेष्यामि ज्रेष्यावः ज्रेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्रेष्यते ज्रेष्येते ज्रेष्यन्ते
मध्यमज्रेष्यसे ज्रेष्येथे ज्रेष्यध्वे
उत्तमज्रेष्ये ज्रेष्यावहे ज्रेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्रेता ज्रेतारौ ज्रेतारः
मध्यमज्रेतासि ज्रेतास्थः ज्रेतास्थ
उत्तमज्रेतास्मि ज्रेतास्वः ज्रेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिज्राय जिज्रियतुः जिज्रियुः
मध्यमजिज्रेथ जिज्रयिथ जिज्रियथुः जिज्रिय
उत्तमजिज्राय जिज्रय जिज्रियिव जिज्रयिव जिज्रियिम जिज्रयिम


आत्मनेपदेएकद्विबहु
प्रथमजिज्रिये जिज्रियाते जिज्रियिरे
मध्यमजिज्रियिषे जिज्रियाथे जिज्रियिध्वे
उत्तमजिज्रिये जिज्रियिवहे जिज्रियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमज्रीयात् ज्रीयास्ताम् ज्रीयासुः
मध्यमज्रीयाः ज्रीयास्तम् ज्रीयास्त
उत्तमज्रीयासम् ज्रीयास्व ज्रीयास्म

कृदन्त

क्त
ज्रीत m. n. ज्रीता f.

क्तवतु
ज्रीतवत् m. n. ज्रीतवती f.

शतृ
ज्रयत् m. n. ज्रयन्ती f.

शानच्
ज्रयमाण m. n. ज्रयमाणा f.

शानच् कर्मणि
ज्रीयमाण m. n. ज्रीयमाणा f.

लुडादेश पर
ज्रेष्यत् m. n. ज्रेष्यन्ती f.

लुडादेश आत्म
ज्रेष्यमाण m. n. ज्रेष्यमाणा f.

तव्य
ज्रेतव्य m. n. ज्रेतव्या f.

यत्
ज्रेय m. n. ज्रेया f.

अनीयर्
ज्रयणीय m. n. ज्रयणीया f.

लिडादेश पर
जिज्रिवस् m. n. जिज्र्युषी f.

लिडादेश आत्म
जिज्र्याण m. n. जिज्र्याणा f.

अव्यय

तुमुन्
ज्रेतुम्

क्त्वा
ज्रीत्वा

ल्यप्
॰ज्रीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria