Declension table of ?jrayamāṇa

Deva

NeuterSingularDualPlural
Nominativejrayamāṇam jrayamāṇe jrayamāṇāni
Vocativejrayamāṇa jrayamāṇe jrayamāṇāni
Accusativejrayamāṇam jrayamāṇe jrayamāṇāni
Instrumentaljrayamāṇena jrayamāṇābhyām jrayamāṇaiḥ
Dativejrayamāṇāya jrayamāṇābhyām jrayamāṇebhyaḥ
Ablativejrayamāṇāt jrayamāṇābhyām jrayamāṇebhyaḥ
Genitivejrayamāṇasya jrayamāṇayoḥ jrayamāṇānām
Locativejrayamāṇe jrayamāṇayoḥ jrayamāṇeṣu

Compound jrayamāṇa -

Adverb -jrayamāṇam -jrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria