Declension table of ?jreṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejreṣyamāṇam jreṣyamāṇe jreṣyamāṇāni
Vocativejreṣyamāṇa jreṣyamāṇe jreṣyamāṇāni
Accusativejreṣyamāṇam jreṣyamāṇe jreṣyamāṇāni
Instrumentaljreṣyamāṇena jreṣyamāṇābhyām jreṣyamāṇaiḥ
Dativejreṣyamāṇāya jreṣyamāṇābhyām jreṣyamāṇebhyaḥ
Ablativejreṣyamāṇāt jreṣyamāṇābhyām jreṣyamāṇebhyaḥ
Genitivejreṣyamāṇasya jreṣyamāṇayoḥ jreṣyamāṇānām
Locativejreṣyamāṇe jreṣyamāṇayoḥ jreṣyamāṇeṣu

Compound jreṣyamāṇa -

Adverb -jreṣyamāṇam -jreṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria