Conjugation tables of ?hay

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthayāmi hayāvaḥ hayāmaḥ
Secondhayasi hayathaḥ hayatha
Thirdhayati hayataḥ hayanti


MiddleSingularDualPlural
Firsthaye hayāvahe hayāmahe
Secondhayase hayethe hayadhve
Thirdhayate hayete hayante


PassiveSingularDualPlural
Firsthayye hayyāvahe hayyāmahe
Secondhayyase hayyethe hayyadhve
Thirdhayyate hayyete hayyante


Imperfect

ActiveSingularDualPlural
Firstahayam ahayāva ahayāma
Secondahayaḥ ahayatam ahayata
Thirdahayat ahayatām ahayan


MiddleSingularDualPlural
Firstahaye ahayāvahi ahayāmahi
Secondahayathāḥ ahayethām ahayadhvam
Thirdahayata ahayetām ahayanta


PassiveSingularDualPlural
Firstahayye ahayyāvahi ahayyāmahi
Secondahayyathāḥ ahayyethām ahayyadhvam
Thirdahayyata ahayyetām ahayyanta


Optative

ActiveSingularDualPlural
Firsthayeyam hayeva hayema
Secondhayeḥ hayetam hayeta
Thirdhayet hayetām hayeyuḥ


MiddleSingularDualPlural
Firsthayeya hayevahi hayemahi
Secondhayethāḥ hayeyāthām hayedhvam
Thirdhayeta hayeyātām hayeran


PassiveSingularDualPlural
Firsthayyeya hayyevahi hayyemahi
Secondhayyethāḥ hayyeyāthām hayyedhvam
Thirdhayyeta hayyeyātām hayyeran


Imperative

ActiveSingularDualPlural
Firsthayāni hayāva hayāma
Secondhaya hayatam hayata
Thirdhayatu hayatām hayantu


MiddleSingularDualPlural
Firsthayai hayāvahai hayāmahai
Secondhayasva hayethām hayadhvam
Thirdhayatām hayetām hayantām


PassiveSingularDualPlural
Firsthayyai hayyāvahai hayyāmahai
Secondhayyasva hayyethām hayyadhvam
Thirdhayyatām hayyetām hayyantām


Future

ActiveSingularDualPlural
Firsthayiṣyāmi hayiṣyāvaḥ hayiṣyāmaḥ
Secondhayiṣyasi hayiṣyathaḥ hayiṣyatha
Thirdhayiṣyati hayiṣyataḥ hayiṣyanti


MiddleSingularDualPlural
Firsthayiṣye hayiṣyāvahe hayiṣyāmahe
Secondhayiṣyase hayiṣyethe hayiṣyadhve
Thirdhayiṣyate hayiṣyete hayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthayitāsmi hayitāsvaḥ hayitāsmaḥ
Secondhayitāsi hayitāsthaḥ hayitāstha
Thirdhayitā hayitārau hayitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahāya jahaya jahayiva jahayima
Secondjahayitha jahayathuḥ jahaya
Thirdjahāya jahayatuḥ jahayuḥ


MiddleSingularDualPlural
Firstjahaye jahayivahe jahayimahe
Secondjahayiṣe jahayāthe jahayidhve
Thirdjahaye jahayāte jahayire


Benedictive

ActiveSingularDualPlural
Firsthayyāsam hayyāsva hayyāsma
Secondhayyāḥ hayyāstam hayyāsta
Thirdhayyāt hayyāstām hayyāsuḥ

Participles

Past Passive Participle
hayta m. n. haytā f.

Past Active Participle
haytavat m. n. haytavatī f.

Present Active Participle
hayat m. n. hayantī f.

Present Middle Participle
hayamāna m. n. hayamānā f.

Present Passive Participle
hayyamāna m. n. hayyamānā f.

Future Active Participle
hayiṣyat m. n. hayiṣyantī f.

Future Middle Participle
hayiṣyamāṇa m. n. hayiṣyamāṇā f.

Future Passive Participle
hayitavya m. n. hayitavyā f.

Future Passive Participle
hāyya m. n. hāyyā f.

Future Passive Participle
hayanīya m. n. hayanīyā f.

Perfect Active Participle
jahayvas m. n. jahayuṣī f.

Perfect Middle Participle
jahayāna m. n. jahayānā f.

Indeclinable forms

Infinitive
hayitum

Absolutive
haytvā

Absolutive
-hayya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria