Declension table of ?hayiṣyat

Deva

NeuterSingularDualPlural
Nominativehayiṣyat hayiṣyantī hayiṣyatī hayiṣyanti
Vocativehayiṣyat hayiṣyantī hayiṣyatī hayiṣyanti
Accusativehayiṣyat hayiṣyantī hayiṣyatī hayiṣyanti
Instrumentalhayiṣyatā hayiṣyadbhyām hayiṣyadbhiḥ
Dativehayiṣyate hayiṣyadbhyām hayiṣyadbhyaḥ
Ablativehayiṣyataḥ hayiṣyadbhyām hayiṣyadbhyaḥ
Genitivehayiṣyataḥ hayiṣyatoḥ hayiṣyatām
Locativehayiṣyati hayiṣyatoḥ hayiṣyatsu

Adverb -hayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria