Declension table of ?hayyamāna

Deva

NeuterSingularDualPlural
Nominativehayyamānam hayyamāne hayyamānāni
Vocativehayyamāna hayyamāne hayyamānāni
Accusativehayyamānam hayyamāne hayyamānāni
Instrumentalhayyamānena hayyamānābhyām hayyamānaiḥ
Dativehayyamānāya hayyamānābhyām hayyamānebhyaḥ
Ablativehayyamānāt hayyamānābhyām hayyamānebhyaḥ
Genitivehayyamānasya hayyamānayoḥ hayyamānānām
Locativehayyamāne hayyamānayoḥ hayyamāneṣu

Compound hayyamāna -

Adverb -hayyamānam -hayyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria