Declension table of ?hayantī

Deva

FeminineSingularDualPlural
Nominativehayantī hayantyau hayantyaḥ
Vocativehayanti hayantyau hayantyaḥ
Accusativehayantīm hayantyau hayantīḥ
Instrumentalhayantyā hayantībhyām hayantībhiḥ
Dativehayantyai hayantībhyām hayantībhyaḥ
Ablativehayantyāḥ hayantībhyām hayantībhyaḥ
Genitivehayantyāḥ hayantyoḥ hayantīnām
Locativehayantyām hayantyoḥ hayantīṣu

Compound hayanti - hayantī -

Adverb -hayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria