Conjugation tables of dhru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhravāmi dhravāvaḥ dhravāmaḥ
Seconddhravasi dhravathaḥ dhravatha
Thirddhravati dhravataḥ dhravanti


PassiveSingularDualPlural
Firstdhrūye dhrūyāvahe dhrūyāmahe
Seconddhrūyase dhrūyethe dhrūyadhve
Thirddhrūyate dhrūyete dhrūyante


Imperfect

ActiveSingularDualPlural
Firstadhravam adhravāva adhravāma
Secondadhravaḥ adhravatam adhravata
Thirdadhravat adhravatām adhravan


PassiveSingularDualPlural
Firstadhrūye adhrūyāvahi adhrūyāmahi
Secondadhrūyathāḥ adhrūyethām adhrūyadhvam
Thirdadhrūyata adhrūyetām adhrūyanta


Optative

ActiveSingularDualPlural
Firstdhraveyam dhraveva dhravema
Seconddhraveḥ dhravetam dhraveta
Thirddhravet dhravetām dhraveyuḥ


PassiveSingularDualPlural
Firstdhrūyeya dhrūyevahi dhrūyemahi
Seconddhrūyethāḥ dhrūyeyāthām dhrūyedhvam
Thirddhrūyeta dhrūyeyātām dhrūyeran


Imperative

ActiveSingularDualPlural
Firstdhravāṇi dhravāva dhravāma
Seconddhrava dhravatam dhravata
Thirddhravatu dhravatām dhravantu


PassiveSingularDualPlural
Firstdhrūyai dhrūyāvahai dhrūyāmahai
Seconddhrūyasva dhrūyethām dhrūyadhvam
Thirddhrūyatām dhrūyetām dhrūyantām


Future

ActiveSingularDualPlural
Firstdhruṣyāmi dhruṣyāvaḥ dhruṣyāmaḥ
Seconddhruṣyasi dhruṣyathaḥ dhruṣyatha
Thirddhruṣyati dhruṣyataḥ dhruṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdhrutāsmi dhrutāsvaḥ dhrutāsmaḥ
Seconddhrutāsi dhrutāsthaḥ dhrutāstha
Thirddhrutā dhrutārau dhrutāraḥ


Perfect

ActiveSingularDualPlural
Firstdudhrāva dudhrava dudhruva dudhraviva dudhruma dudhravima
Seconddudhrotha dudhravitha dudhruvathuḥ dudhruva
Thirddudhrāva dudhruvatuḥ dudhruvuḥ


Benedictive

ActiveSingularDualPlural
Firstdhrūyāsam dhrūyāsva dhrūyāsma
Seconddhrūyāḥ dhrūyāstam dhrūyāsta
Thirddhrūyāt dhrūyāstām dhrūyāsuḥ

Participles

Past Passive Participle
dhruta m. n. dhrutā f.

Past Active Participle
dhrutavat m. n. dhrutavatī f.

Present Active Participle
dhravat m. n. dhravantī f.

Present Passive Participle
dhrūyamāṇa m. n. dhrūyamāṇā f.

Future Active Participle
dhruṣyat m. n. dhruṣyantī f.

Future Passive Participle
dhrutavya m. n. dhrutavyā f.

Future Passive Participle
dhravya m. n. dhravyā f.

Future Passive Participle
dhravaṇīya m. n. dhravaṇīyā f.

Perfect Active Participle
dudhruvas m. n. dudhrūṣī f.

Indeclinable forms

Infinitive
dhrutum

Absolutive
dhrutvā

Absolutive
-dhrutya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria