Declension table of ?dhravat

Deva

NeuterSingularDualPlural
Nominativedhravat dhravantī dhravatī dhravanti
Vocativedhravat dhravantī dhravatī dhravanti
Accusativedhravat dhravantī dhravatī dhravanti
Instrumentaldhravatā dhravadbhyām dhravadbhiḥ
Dativedhravate dhravadbhyām dhravadbhyaḥ
Ablativedhravataḥ dhravadbhyām dhravadbhyaḥ
Genitivedhravataḥ dhravatoḥ dhravatām
Locativedhravati dhravatoḥ dhravatsu

Adverb -dhravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria